________________
इल्लो
]
अल्पपरिचितसैशान्तिकशब्दकोषः, भा० ५, परि० २
[च्छित
इल्लो-शार्दूलः, सिंहः, वर्षभाणम् । ईसं-कोलकः । ईसओ-रोझाख्यो मृगः । ईसरो-मन्मथः। ईसिअं-शबरशिरः, पत्रपुटं, वशायितम् ।
उंच हआ-चक्रधारा। उंछओ-छिम्पकाख्यः कारुविशेषः । उंड-गम्भीरम् । उंडलं-मञ्चो निकरश्च । उंदुरओ-दीर्घमहः । उंबरं-बह। उंदा-बन्धनम् । उंबी-पक्वगोधूमः । उक्खंडिअं-आकान्तम् । उअअं-ऋजु । उचितो-अपगतः । उअरी-शाकिनी। उअह-पश्यतः । उअहारी-दोग्ध्री। उअक्किअं-पुरस्कृतः । उआलो-अवतंसः । उइंतणं-उत्तरीयम् । उक्कं-पादपतनम् । उक्कडा-लञ्चा। उपकंवो (उक्कत्ती)-कूपतुला । उक्का-कूपतुला । उक्कासिअं-उत्थितम् । उपकुंडो-मत्तः । उक्कुरुडो-अवकरराशिः। उक्कुरुडो-रत्नादीनामपि राशिः। उक्केरो-उपहारः। उक्कोडा-लजा । उकोडो-प्रतिशब्दः । उक्कोला-धर्म:।
उक्खंडो-सङ्घातः, स्थपुटः । उक्खणि-कण्डितम् । उक्खली-पिठरम् । उक्खिण्णं-अवकीर्णम्, छन्नं पार्वप्रशिपिलम् । उक्खंडो-उलमुकं, निकरो, वस्त्रकदेशश्चेति । उग्गहिअं-निपुणगृहितम् । उग्गहिअं-रचितम् । उग्गाहिअं-गृहितमुरिक्षप्त, प्रवत्तितं चेति । उग्गुलुंछिआ-हृदयरसोच्छखनम् । उग्घाओ-सङ्घातः, स्थपुटापच । उग्घट्टो-अवतंसः। उग्घुट्ट-पुसितम्। उच्च-नामितलम् । उच्चपि-दीर्घः । उच्च ड्डियो-उरिक्षसः । उच्चत्तवरतं-पार्श्वयोः, स्थूलमसमञ्जसविवर्तनं च । उच्चत्थो-दृढः । उच्चप्पो-आरूढः। उच्चाडो-विपुषः। उच्चारिअं-गृहोतम् । उच्चारो-विमलः। उच्चुचो-दृतः । उच्चुप्पिओ-आरूढः। उच्चुल्ल-उद्विग्नमधिष्ठं, भीतं च । उच्चेवो-प्रकटः । उच्चेल्लरं-खिलभूमी, अपनरोमाणि च । उच्चोलो-नीवी, खेदश्च । उच्छंगिअं-पुरस्कृतः । उच्छटो-द्रुतचौर्यम् । उच्छडिसं-चोरितं वस्तु । उच्छवि-शयनीयम् । उच्छटो-चोरः। उच्छल्लिअं-छिन्नस्वक् । उच्छाहो-सूत्रतन्तुः । उच्छित्तं-विक्षिप्तमुक्षिप्तं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org