________________
आयड्ढी ]
माचार्यबीवानन्दसागरसूरिसङ्कलित:
[ इरिणं
आसक्खओ-श्रीवदा, प्रशस्त:, पक्षीविशेषः। आसयं-निकटम् । आसरिओ-सम्मुखागतः। आसवणं-वासगृहः । आसिअओ-लोहमयः । आसोवओ-सूचीजीवकः । आहच्च-अत्यर्थम् । आहित्थो-चलितः, कुपितः, आकुलेश्चेति । आहुंदुरू-वालः । आहुडं-सीत्कारः, पणितम् । आहुडिअं-निपतितम् । आहुन्दुरो-वालः । आहू-उलूकः ।
आयड्ढी-विस्तारः । आयामो-बलम्, दीर्घः। आयावलो-बालातपः। आयासतलं-हम्यं पृष्ठम् । पायासलवो-पक्षिगृहम् । पारंदरं-बनेकान्तं, सट च । आरंभिओ-मालाकारः । आरणं-अधरः, फलकश्च । आरणालं-कमलम् । आरद्धं-प्रवृद्धं, सतृष्णं, गृहागतम् । आराइअं-गृहीतम, मासादितम् । आराडो-विलपितं, चित्रयुतं च । आरिल्लो-अर्वाक् । आरेइअं-मुकुलितं, मुक्तं, भ्रान्तं, सरोमाञ्चम् । आरोग्गिअं-भुक्तम् । आरोहो-स्तनः। आलं-अल्पस्रातो सृदु च । आलंकिअं-खजीकृतम् ।
मछत्रम् यवर्षासु प्ररोहति । आलत्यो-मयूरः। आलयणं-वासगृहः । आलासो-वृश्चिकः । आलोकं-निकटं, भयम् । आलीवणं-प्रदीप्तम्, प्रदीपकम् । आवंगो-अपामार्गः । आवट्टिआ-नववधूः, परतन्त्रा । आवडिअं-सङ्गत, सारं च । आवरेइमा-कारिका, मद्यपरिवेषमाण्डनम् । अवालयं (आवाल)-जलनिकटम् । आवि-प्रसवदुःखम, नित्यम्, दृष्टम् । आवि-इन्द्रगोपः, मथितं, प्रोतम् । आविअञ्झा-नववधूः, परतन्त्राः । आविद्धम्-प्रेरितम् । आसमो-वासगृहः । आसंघा-इच्छा, आस्था ।
इंगाली-इक्षुखण्डनम् । इंघिअं-घातम् . इंदगाई-युताः, कीटाः। इंदग्गिधूम-तुहीनम् । इंदग्गो-तुहीनम् ।
-इन्द्रोत्थापनम् । इंदमहं-कौमारमित्यवन्ति सुन्दरी । इंदमहो-कौमारः, कुमायाँ भव इति प्युत्पत्तिः । इंदमहकामुओ-श्वा । इंदोवत्तो-इन्द्रगोपकः। इरमदिरो-करमः । इल्लो-दरिद्रः, कोमयः, प्रतिहारो, लवित्रं, कृष्णवर्णश्च । इक्कणो-चोरः । इक्कुसं-सामान्याभिधानेऽपि नीलोत्पलम् । इग्गो-भीतः। इग्धि-मस्तितम् । इइंडो-भ्रमरः । इन्भो-वणिकः । इरावो-गजः । इरिआ-कुटी। इरिणं-कनकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org