Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 272
________________ कच्छुरी] अल्पपरिचितसेवान्तिकशम्बकोषः, मा० ५, परि० २ कराहतं कच्छुरी-कपिकच्छू । कजउडो-अनर्थः । कडवो-तृणाद्युत्करः, विष्ठा । कझालं-शेवासः । कटारी-भुरिका । कडतं- मूलशाकं, मुसलं च । कर्ड रं-जीर्णशूर्पाद्युपकरणम् : कडंभुअं-कुटकण्ठः । कडइओ-स्थपतिः । कडअल्ली-कण्ठः। कडअल्लो-दौवारिकः । कडइल्लो-दौवारिकः । कडतला-वक्रमेकधारम, लोहायुधम् । कडसी-मशानम् । कडच्छू-अयोदीं। कडप्पा-टप्रशदभवोऽप्यस्ति वस्त्रैकदेश इति । कडप्पो-निकरः। कडारं-नालिके रम् । कडाहपल्ह स्थि-पार्श्वद्वयाववृतम् । कडिखंभो-कटोभ्यस्तो हस्तः । कडिल्लं-निश्च्छिद्रम्, कटीवस्त्रम्, दौवारिकः, शत्रुराशीम हनम्, वनं चेति । कडुआलो-घण्टा, लघुमत्स्यश्च । कडो क्षीणः, मृतश्च । कण इ-लत्ता । कणइअं-आर्द्रम्, कृतम्, विचित्रम्, कक्षाकीर्ण च । क गइल्लो-शुकः । कणओ-कुसुमवाच्यः, इक्षुश्च । कणच्छुरी-गृहगीधा । कण्णंबालं-कर्णस्यामरणे कुण्डलादो वर्तन्ते । कण्णसरिअं-काणाक्षिद्रष्टः । कण्णाआसं-कर्णस्याभरणे कुण्डसादी वर्तन्ते । कण्णासो-पर्यन्तः । कण्गोटुिआ-नीरङ्गिका। कण्णोहत्ती-दत्ताकर्णा । ( कण्णोच्छडिआ-दत्तकणीया, भाषणार्थ, परवाक्यं गृह्णाति । कण्णोल्ली-चजुरवतंसश्च । कण्णोस्सारअं-काणाक्षिदृष्टम् । कणिआरिअं-काणाक्षिाष्टः। कणिसं-किशारुः । कणेटिआ-गुञ्जा। कणोवअं-उष्णोदकम, उदकमुपलक्षणम् । कतवरो-तृणाधुत्करः । कत्ता-अन्धिका द्यूतकपदिका । कत्सतरी-चेत्कल्होडी। कद्दामओ-महिषः । कप्परिअं-दारितम् । कफाडो-गुहा । कबिडं-गृहपश्चिमाङ्गणम् । कमढो-दधिकलशी, पिढरम्, हलन्मुखं च । कमणी-निःश्रेणिः । कमलो-पिठरः, पटहः, मुखम, हरिण । कम्मण-वक्ष्यादि । कम्हिओ-मालिकः । कमिओ-उपसर्पितः । कयलं-अलिञ्जरः । कयारो-तृणास्करः। करकं-भिक्षापात्रमशोकवृक्षश्चेति । करंजो-शुष्कारवक् । करअरो-स्थूलवस्त्रम् । करइल्ली-शुष्कवृक्षः । करघायलो-क्षीरविकारः किलाटाख्यः । करडो-व्याघ्रः, षदा, कबुरश्च । करमरी-हठहृता, स्त्री। करमो-क्षीणः । करयंदी-मल्लिका । कराइणो-शाल्मलीतरुः । कराली-दन्तपवनकाष्ठम् । कराहतं-वारि। १३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316