Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 270
________________ ओअल्लो ] ओअल्लो- पर्यस्त:, कम्पोवोवाटो, बम्बभानश्च । ओआअवः - अस्तसमयः । ओआली - खङ्गदोष:, पङ्क्तिनेति । ओआवलो- बालातपः । ओइतं परिघानम् । ओइन्तणं परिधानम् । । ओइल्ल - आरूढम् ओक्कणी यूका । ओविकअं- उषितम्, वातम् । ओग्गालो - बल्पं स्रोतः । ओगिओ - अभिभूतः । ओग्गीओ-नीहारः । ओद्यसरो- अनर्थो, गृहवारिप्रवाहश्च । ओचुल्ल - चुल्ल्येकदेशः । ओछि - केशविवरणम् । ओच्छन्तं-दन्तधावनम् । ओल्लो बलवान् । ओखाओ-गर्जितम् । - अल्पपरिचित से शान्तिकशब्दकोषः, भा० ५, परि० २ ओरली - दीर्घमधुरध्वनिः । ओरिल्लो - अचिरकालः । ओज्यं प्रचोक्षम् । ओज्झरो - अस्त्रावरण ओस्थरिओ-आक्रान्त आक्रममाणश्च । ओत्थरो - उत्साहः । ओविअं - माक्रान्तं नष्टं च । ओप्पा - शाणादिना माण्यादेर्मार्जनम् । 1 ओज्झायं-अभ्यं, प्रेयं, यश्करेण गृहितम् । ओडड्डू - रक्तम् । ओड्डणं-उत्तरीयम् । ओfoot-बाल्मीकः, पिपोलिसखातो, मृद्राशिरिस्यर्थः (१) । ओर्वाट्टि चाटु | ओणीवो-नीम् । अणुओ-अभिभूतः । ओत्थओ - अवसन्नः । ओत्थयं- पिहितम् । ओरं चारु । ओरं पिअं - आकान्तं नष्टं च । ओरतो - विदारितो, गर्विष्ठः, कुसुम्भश्च रक्तश्चेति । ( Jain Education International ओरंजं - नास्तीति भणितं, पर्धा, क्रीडा । ओलइणी - दयिती भूता । ओलक्षणी - नववधू । ओलओ - श्येनपक्षी अपलाप: । ओलत्थो - विदारितः । ओलावओ श्येनपक्षी । ओलित्ती- खङ्गादिदोषः । ओलिप्पं-हासः । ओलिप्पंतो- खङ्गादिदोष: । ओलिम्मा-उपदेहिका । ओलो - कुलपरिपाटी । ओको छन्नरमणम्, नंष्ट्रव्या यत्र शिशवः क्रीडेति, क्रीडन्ति चक्षुस्थगनम् । ओलंपओ तापिका, हस्तः । ओलुग्गो-सेवको निश्चायो, निस्थामा चेति । ओलुट्ट - आघट्टमाणं मिथ्या च । ओलेहडो- अन्यसक्त तृष्णापरः प्रवृद्धश्व । ओलोइअं - अङ्गे पिनद्धम् । ओल्लणी-मार्जिता । ओरिओ-सुतः । ओवं-गजादिन्धनाथं खातम् । ओagt - मेघजलसेकः । ओवडो - परिधानकदेशः । ओबरो-निकदः । [ ओसठियां ओवसेरं - चम्वनं, रतियोग्यं चेति । ओविअं-प्रारोपितं रुदितं चाटु, मुक्त, हृतं चेति । ओसण- उद्वेगः । ओसरिअं - अधोमुखमक्षिनिको च आकीणं चेति । ओसरिआ बलिन्दः । ओसक्को - अपसृतः । ओसणं- त्रुटितम् । ओस डिवअ - गतशोममवसाटव ११ ) For Private & Personal Use Only 1 www.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316