Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उपसग्गो
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ ओअग्षि
उवसग्गो-मन्दः ।
ऊसाइअं-उरिक्षप्त इति, धनपाल: । उवसेरं-रतियोग्यम् ।
ऊसाइ-विक्षिप्तम् । उव्वर-धर्मः।
ऊसारो-गर्तविशेषः । उज्वहण-महानावेशः ।
ऊसुमि-रुद्धगलं, रोदनम् । उन्धत्तं-नीरागम् ।
ऊसंरुसंभिअं-रुद्धगलं, रोदनम् । (उव्व ई) गलितं च ।
ऊसुक्कि-विमुक्तम् । उव्वा-धर्मः।
ऊहष्ट-उपहसितम् । उव्वाओ-खिन्नः। उव्वाडलं-गोतमुपवनं ।।
एक्कंग-चन्दनम् । उठवाड-पराङ्मुखं, मुरतं, निर्भदिसूरतं च ।
| एक्कधरिल्लो-देवरः। उवाढं-विस्तीणं, गतदुःखं च ।
एक्कणडो-कथकः। उठवाह-धर्मः ।
एक्कमुहो-निधों, दरिद्रः, प्रियश्चेति । उठवाहिओ-उत्क्षिप्तः ।
एक्कलपुडिंग-विरबिन्दुवर्षः । उव्वाहुलं-औत्सुक्यं, व्यं च । उविडिओ-अश्विकप्रमाणो विमुक्तमर्यादश्वेति ।
एक्कसाहिलो-एकस्थानवासी । उन्बीठं-उत्खातम्।
एक्कसिबली-शाल्मलीपुष्पर्नवफलिका ।
एक्कारो-अयस्कारः । उव्वेत्तालं-निरन्तरस्वररुदिते ।
एक्केक्कम-अयोग्यम् । उविधे-शीघ्रम् ।
एक्को-स्नेहपरः । उसोरम-बिसमम् ।
एणुवासिओ-भेकः । उसणसेणो-बलभद्रः।
एत्ताहे-इदानीम् । उसुओ-दूषणम् ।
एत्तोप्पं-एतत्प्रभृतीत्यर्थः ।
एद्वहं- इयत् । ऊआ-यूका ।
एमाणो-प्रविशम् । ऊणवि-आनन्दितम् ।
एमिणिआ-यस्याः, स्त्रियाः, सूत्रेण शरीरप्रमाणं गृहीत्वा ऊमुत्तिअं-उभयपार्श्वघातः ।
प्रक्षिप्यते, कस्मिंश्चिद्वेश आचारविशेषे सैवमुच्यते । ऊरणी-उरभ्रः ।
एराणी-इन्द्राणी, तव्रतस्तया च नीति । करो-प्रामः, सश्च ।
एलविलो-आढमो, वृषभश्च । ऊलो-गतिमङ्गः ।
एलो-कुशलः । ऊप-उपधानम्, शयने मस्तकोत्तम्मनाय यत्रिवेण्यते । ऊसणं-रणरणकः । ऊसलं-पीनम् ।
ओंडलं-केशगुल्फो, धम्मिलप्राया। ऊसलिअं-सरामोचम् ।
ओअं-वार्ता । ऊसविनं-उद्भ्रान्तमूर्वीकृतं ।।
ओअंको-गजितम् । ऊपत्यो-म्मितमाकुलन ।
ओअग्गिअं-अ भभूतं, केशादिना पुञ्जीकर । ऊसातो खेदे सति शिविखः ।
| ओअग्धिसं-घातम् ।
ओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316