Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
ओसा
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ कच्छुरिज
ओसा-निशाजल, हिमं च । ओसाअंतो-जम्मालसः, सीदन, सवेदनश्च । ओसाओ-प्रहारपीडा । ओसाणिहाणं-विधिवदनुष्ठित्तम् । ओसारो-गोवाटः । ओसिंधि-घ्रातम् । ओसिओ-अबल: । ओसित्तं-उपलिप्तम् । ओतिक्खिअं-गतिव्याघातोऽरतिनिहितम् । ओलीमो-अधोमुखः । ओसीस-अपवृतम् । ओसुंखअं-उत्प्रेक्षितन् । ओसुद्ध-विनिपतितम् । ओहंको-हासः । ओहंसो-चन्दनं, चादनघर्षणशिला च । ओहडणी-फलहकार्गला। ओहरणं-विनिपातनम् संभवतोऽप्यर्थस्य संभावनं च। ओहरियो-घातश्चन्दनवर्षण शीला च । ओहसिअं-अस्त्रं, धूतं च । ओहट्टि-अन्य, प्रेों, यस्करेणगृहीतम् । ओहट्टो-अपसृतोऽवगुण्डनं, जीवी चेति । मोहट्ठो-हासः। ओहत्तो-प्रवनतः । ओहाइओ-अधोमुखः । ओहाडणी-पिधानी । ओहारो-कच्छपो, नद्यादीनामन्तापमंशश्चेति । ओहित्य-विषादो, रमसो विवारितं च । ओहोरिअं-उद्गीतम् अवसन्नम् । ओहो- अभिभूतः । ओहुडं-विफलम् । ओहुरं-खिन्नम् । ओहुरं-अवनतं, त्रस्तं चेत्यवम्तिसुन्दरी ।
कंचो-मुसलमुखे लोहवक्षयम् । कंटउच्ची-कणकप्रोतः । कंटाली-कणकारिका। कंटोल-करणीरूपम् । कंठकंची-वस्त्रादीनां कण्ठोनिबद्धो अन्थिः । कंठमल्लं-मृतप्रवहणम्, येन मृतकमुह्यते । कंडपडवा-यवनिका । कंडूरो-बकः । कंडो-दुर्ललः, विपन्नः, फेनश्च । कढदोणारो-वृतिविवरः । कढिओ-दौवारिकः । कंढो-सुकरो मर्यादश्च । कंतु-कामः । कंदलं-कपालम् । कंदी-मूलकशाकम् । कंदो-दृढो मत्तश्च स्तरणे । कंदो,-नीलोत्पलम् । कंपडो-पथिकः । कंबरो-विज्ञानम् । कइअंकसई-निकरः। काअंको-निकरः। कइलबइल्लो-स्वच्छन्दचारीवृषभः । कइउल्लं-स्तोकम् । क उअं-प्रधान चिह्न च । कउलं करीषम् । कउह-नित्यम् । कक्कसो-दध्योदनः । करखंडी-सखी। कक्खडो-पीनः । कग्घाडो-अपामार्गः, किलाटश्च । कग्धायलो-क्षीरविकार:, किलाटास्यः । कच्च-कार्यम् । कच्छपो-भिक्षुभाजनं, दैत्यं च, कमठशब्दभव एव। कच्छरी-पः । ५.च्छुरिअं-ईषितम् ।
कंकेल्ली-अशोकवृक्षः । कंकाई-करणीरूपम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316