Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 274
________________ काहारोj अल्पपरिचितसशान्तिकशब्दकोषः, मा. ५, परि० २ [कुणो काहारो-परिखन्धः, जलादिवाही कर्मकरः । काहिलो-गोपालः । काहेरण-गुखा । किंकि-धवलम् । किंजक्खो-शिरीषः । किधरो-बघुमत्स्यः। किपओ-कृपणः । किंबोडो-स्वलितः । फिक्किडो-सर्पः। किष्ण-शोममानम् । किण्ह-सूक्मवस्त्रम्, श्वेतवर्ण । किरिईरिआ-कर्णोपकणिका, कौतुहलं च । किरो-सूकरः। किमि रायं-लाक्षारक्तम् । किमिहरवसणं-कोशेयवस्त्रम् । किलणी-रथ्या । किलिञ्चं-लघुदारुः । किलिम्मिअं-कथितम् । किविडं-धान्यखल तत्र पाण्यखले: पच्चजातम् । किविडी-पाश्वंद्वारं, पहपनिमाङ्गण चेति । कोरो-शूकः । कोलं-स्तोकम् । कोलणिआ-रख्या । कोला-सुरतः, उरः, प्रहणनविशेषः । कोलो-नववधूः। कुंचलं-मुकुलम् । कुटारं-म्लानार्थ म्। कुटी-पोट्टसम्, वस्त्रनिबलं द्रव्यम् । कुंर वेणुमयं, जीर्णमिथुपीडनकाणम् । कुंडिअपेसणं-बाह्मणविष्टिः। कुंडिओ-ग्रामाधिपतिः । कुठयं-तुल्ली, घुमा । कुंतलो-करोटिकास्यं परिवेषणोपकरणम् । कुंतलो-सातवाहनः । कुंती-मारा। कुंतीपोट्टलय-चतुष्कोणम् । कुतो-शुकः । कुंदओ-कृशः । कुंदोरं-बिम्ब्या फलम् । कुंभी-सीमन्तालकादिः, केशरचना । कुभिणी-जलगतः। कुंभिलो-चौरः, पिशुनन। कुंभिल्लं-खननीयम् । कुउआ-तुम्बीपात्रम् । कुऊलं-परिहितवस्त्रप्रातः नीवी । कुकुला-नववधूः। कुक्कुडो-मत्तः । जुक्कुठडो-निकरः। कुक्कुसो-धाम्यादि तुषः । कुक्खो-कुक्षिः । कुच्छिमई-गभिणी । कुच्छिल्लं-वृत्तिविवरम् । कुट्टपरी-चण्डी। कुट्टा-चण्डी। कुट्टाओ-कर्मकारः। कुडगं-लतागृहम् । कुडयं-लतागृहम् । कुडिआ-वृत्तिविवरम् । कुडिन्छ-वृत्तिविवर, कुटीवुब्तिं चेति । कुडिल्लयं-कुटिवम् । कुडोरं-वृत्तिविवरम् । कुटुं-आश्चर्यम् । कुडुचि-सुरतम् । कुडुगिलोई-गृहमोधा । कुडलेवणी-सुषा। कुणिमा-वृत्तिविवरम् । कुतत्ती-मनोरथः । कुत्थुअवत्यं-नोवो। कुद्वं-प्रभूतम् । कुद्वणो-रासकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316