Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अणुदवि ]
अल्पपरिचितसैवान्तिकशब्दकोषः, भा० ५, परि० २
[ अरिहइ
अणुदवि-प्रभातः ।
अद्धन्तो-पर्यन्तः । अणुबधिअं-हिक्का।
अधणो-आधुलः । अणुवजिअं-प्रतिजागरितम् ।
अधण्णो-आकुलः । अणुवहुआ-नववधूः ।
अधविआरं-मण्डनम् ( मण्डलकम् )। अणुवो-बलात्कारः ।
अधाओ-दर्पणः। अणुसंधि-अविरतं हिक्का च ।
अनसी-गृहद्वारफलहकः । अणसुत्ती-अनुकूलः ।
अपडिच्छिरो-अहमतिः । अणुसूआ-आसन्नप्रसवाः।
अपारमग्गो-विश्रामः। अग-शालिभेदः।
अप्पभो-आत्मवशः । अरणेकज्झो -चञ्चलः।
अप्पगुत्ता-कपिकच्छु । अणोलय-प्रभातः।
अप्पो-पिता । अण्णइअ-तृप्तः ।
अप्पुणो-पूर्णम् । अण्णइओ-तृप्तः ।
अबइत्तेअं-गोपालः । अण्णओ-तरुणो, धूर्ती देवरश्च ।
अब्बुद्धसिरि-मनोरथाधिकः फल प्राप्तिः । अण्णत्ती-अवशा।
अब्भक्खणं-अकीतिः । अण्णमयं-पुनरुक्तम् ।
अब्मपिसाओ-राहुः । अण्णाणं-विवाहबधूदानम् विवाहकाले यदीय यते यद्वा अब्मायसो-प्रत्यागतः । विवाहार्थ वध्या एव वसाय यद्दानम् ।
अब्भायत्यो-पश्चादूत इति तु गोपालः । अण्णो (अण्णीआ)-देवरानी, देवमार्या, पतिमगीनी, अन्भुत्तइ-स्नाति प्रदीप्यते च । ननान्दा, पितृण्वसा ।
अभिण्णपुडो-रिक्तपुटः। अण्णोसरिअं-अतिक्रान्तम् ।
अमओ-चन्द्रः । अण्हेअओ-भ्रान्तः।
अमर्याणगभो-चन्द्रः । अत्ता-चतुराः-माता-जननी, पितृष्वसा, श्वध-श्वसुर- अम्मणुचिअं-अनुगमनम् । मायाँ, सखी-वयस्सा।
अम्मा-अम्बा, जननी । अत्यवक-अनवसरः ।
अम्माइआ-अनुमार्गगामिनी । अस्थग्ध-व्यर्थ:-अगाधम्, आयामम्, स्थानम् ।
अयक्को -दानवः । अत्थयारिआ-सखो।
अयगो-दानवः । अत्थारो-साहाय्यम् ।
अयडो-कूपः। अत्थाई-अगाधम, आयामम्, स्थानम् ।
अयतंचि (अवअञ्चि)-उपचितम् मांसलम् । अत्थुड-लघु ।
अयाली-दुर्दिनम् । अत्थुवडं-मल्लातकम् ।
अरलं-चोरी मशकश्च । असणो-चौरः।
अरलाया-चोरी । अद्धक्खणं-प्रतीक्षणम्, परिक्षणमिति ।
अरविंदर-दीघम् । अद्धक्खि -संज्ञाकरणम् ।
अरिअल्ली-व्याघ्रः। . अजंघा-मोचकाख्यं पादत्राणम् ।
| अरिह इ-नूनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316