________________
अणुदवि ]
अल्पपरिचितसैवान्तिकशब्दकोषः, भा० ५, परि० २
[ अरिहइ
अणुदवि-प्रभातः ।
अद्धन्तो-पर्यन्तः । अणुबधिअं-हिक्का।
अधणो-आधुलः । अणुवजिअं-प्रतिजागरितम् ।
अधण्णो-आकुलः । अणुवहुआ-नववधूः ।
अधविआरं-मण्डनम् ( मण्डलकम् )। अणुवो-बलात्कारः ।
अधाओ-दर्पणः। अणुसंधि-अविरतं हिक्का च ।
अनसी-गृहद्वारफलहकः । अणसुत्ती-अनुकूलः ।
अपडिच्छिरो-अहमतिः । अणुसूआ-आसन्नप्रसवाः।
अपारमग्गो-विश्रामः। अग-शालिभेदः।
अप्पभो-आत्मवशः । अरणेकज्झो -चञ्चलः।
अप्पगुत्ता-कपिकच्छु । अणोलय-प्रभातः।
अप्पो-पिता । अण्णइअ-तृप्तः ।
अप्पुणो-पूर्णम् । अण्णइओ-तृप्तः ।
अबइत्तेअं-गोपालः । अण्णओ-तरुणो, धूर्ती देवरश्च ।
अब्बुद्धसिरि-मनोरथाधिकः फल प्राप्तिः । अण्णत्ती-अवशा।
अब्भक्खणं-अकीतिः । अण्णमयं-पुनरुक्तम् ।
अब्मपिसाओ-राहुः । अण्णाणं-विवाहबधूदानम् विवाहकाले यदीय यते यद्वा अब्मायसो-प्रत्यागतः । विवाहार्थ वध्या एव वसाय यद्दानम् ।
अब्भायत्यो-पश्चादूत इति तु गोपालः । अण्णो (अण्णीआ)-देवरानी, देवमार्या, पतिमगीनी, अन्भुत्तइ-स्नाति प्रदीप्यते च । ननान्दा, पितृण्वसा ।
अभिण्णपुडो-रिक्तपुटः। अण्णोसरिअं-अतिक्रान्तम् ।
अमओ-चन्द्रः । अण्हेअओ-भ्रान्तः।
अमर्याणगभो-चन्द्रः । अत्ता-चतुराः-माता-जननी, पितृष्वसा, श्वध-श्वसुर- अम्मणुचिअं-अनुगमनम् । मायाँ, सखी-वयस्सा।
अम्मा-अम्बा, जननी । अत्यवक-अनवसरः ।
अम्माइआ-अनुमार्गगामिनी । अस्थग्ध-व्यर्थ:-अगाधम्, आयामम्, स्थानम् ।
अयक्को -दानवः । अत्थयारिआ-सखो।
अयगो-दानवः । अत्थारो-साहाय्यम् ।
अयडो-कूपः। अत्थाई-अगाधम, आयामम्, स्थानम् ।
अयतंचि (अवअञ्चि)-उपचितम् मांसलम् । अत्थुड-लघु ।
अयाली-दुर्दिनम् । अत्थुवडं-मल्लातकम् ।
अरलं-चोरी मशकश्च । असणो-चौरः।
अरलाया-चोरी । अद्धक्खणं-प्रतीक्षणम्, परिक्षणमिति ।
अरविंदर-दीघम् । अद्धक्खि -संज्ञाकरणम् ।
अरिअल्ली-व्याघ्रः। . अजंघा-मोचकाख्यं पादत्राणम् ।
| अरिह इ-नूनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org