________________
अरुणं ]
आचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[ अवसेहइ
अरुणं-कमलम् । अलपो-कुक्कुटः । अलग्गं-कलक्षारोपः। अलमंजुओ-आलस्यवान् । अलमलवसओ-गोपालः । अलमलो-दुर्दान्तवृषभः। अलयं-विद्रुमः । अलसं-सिक्थं कुसुम्मरक्तम् । अलिअल्ली- कस्तूरीकाव्याघ्रश्च । अलिआ-सखी। अलिआरं-दुग्धम् । अलिणो-वृश्चिकः । अलीसओ-शाकवृक्षः। अल्लं-दिनम् । अल्लओ-परिचितः । अल्लई पलटुं-पार्श्वपरिनतनम् । अल्लत्थं-जलार्द्रा केयूरं च । अछल्लो-मयूरः । अल्ला-अम्बा । अल्लिअइ-आलीयत उपसर्पति च । अवंगो-कटाक्षः। अवअक्खिअं-निवापितं मुखम् । अवअच्छे-कक्षावस्त्रम्, कक्षा । अवअच्छइ-लादते ह्लादयति पश्यति । अवअच्छिअं-निवापितं मुखम् । अवअणिओ-असंघटितः । अवअण्गो -दूखसम् । अवासइ-पश्यति, श्लिष्यति ड । अवकरसो-सरकः । अवकोरिअं-विरहितम् । अवगणना-अवज्ञा । अवगदं-विस्तीर्णम् । अवगूढम्-व्यलीकम्, अपराधः । अवच्छुरणं-कोधे सति भङ्गया मणितम् । अवजसइ-गच्छति।
अवज्झसं-कटी कठिनं च वस्तु । अवडओ-तृणपुरुषः । अवडक्किओ-निहतः । अवडाहिअं-उत्कृष्टम् । अबडिअं-खिन्नम् । अवडुओ-उदूखलम् । अवडो-कूप: आरामश्च । अवढंभो-ताम्बूलम् । अवणो-परीवाहो गृहफलकश्च । अवण्ण-अवज्ञा । अवत्तयं-विसंस्थुलम् । अवस्थरा-अवइत्थरा-इन्यन्ते पादघातः । अवदुसं-उदूखलादि, शूर्पप्रायमुपकरणजातम् । अवपुसिओ-संघटितः । अवढिअं-रणहृतम् । अवरिओ-विरहः । अवयाणं-आकर्षणरज्जु । अवयारो-माध्यामुत्सवविशेषो, यस्मिन्निक्षुदन्तधावनाद्याचारः क्रियते । अवयासिणी-नासारज्जुः । अवरजो-अतिक्रान्तं भविष्यच, दिनं दिनमुखम् । अवरत्तओ-पश्चातापः । अपराहो-कटी। अनरिक्को-क्षणरिहतः निरवसरः । अवरिजो अद्वितीयः । अवरुण्डिअं-परिरम्भः । अवरोहो-कटी । अवलयं-गृहम् । अवलिअं-असत्यम् । अवलुआ-कोपः । अवल्लावओ-अपलापः, कप्रत्यमाभावे 'अवल्लावों'। अवसमिआ-स्तीमितपर्युषितकणिका । अवसह-उत्सवो नियमश्च । अवसेहइ-गच्छति नश्यति च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org