________________
अक्का ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ अणुओ
अक्का-भागिनी।
अज्झत्थो-मागतः । अक्कुट्ट-अध्यासितम् ।
अज्भवसिअं-निवापितं, मुखम् । अक्को -दूतः।
अज्झसि-दृष्टम् । अक्कोडो-ठायः।
अज्झा-असती शुभा नववधूस्तरुणी एषा चेति पञ्चार्थः । अक्खणवेलं-सुरतं प्रदोषश्च ।
अज्झेल्ली-दुग्धदोह्या धेनुः या पुन:पुनर्बुह्यते। अक्खलिअं-प्रतिफलितम् ।
अज्झो -एषः । अक् खवाया-दिक् ।
अज्झोल्लिा-क्रीडाभरणे मोत्तिकरचना । अकंडतालमो-नि:स्नेहोऽकृतविवाहश्च ।
अट्ट-इत्यष्टास्वार्थेषु । कृशो-दुर्बलः, गुरु:-महान्, शुक:अकासि-पर्याप्तम् कृतमलमिति ।
पक्षी, सुखम्-सौख्यम्, धृष्टो-वियातः, अवस:-शीतकः, अगंडिनेहो-यौवनोन्मतः ।
शब्द:-ध्वनिः, असत्य-अनृतम् । अगो -दानवः ।
अट्टो-यातः। अगणो-कापालिकः।
अडउझिअं-पुरुषायितम्, वियरीतस्तमिति । अगिला-अवज्ञा ।
अडखम्मिअं-प्रतिजागरितम् । अगुज्झहरो-रहस्यभेदः ।
अडणी-मार्गः । अग्गक्खन्धो-रणमुखम् ।
अडयणा-असती । अगवेओ-नदीपूरः ।
अडया-असती । अग्गहणं-अवज्ञा ।
अडाडो-बलात्कारः। अग्गिओ-इन्द्रगोपकीट: मन्दः ।
अड्ठ अक्कली-ऋद्यां हस्तनिवेशः। अग्घाण-तृप्तः ।
अणच्छिआरं-अछिन्नम् । अग्घाडो-अपामार्गः ।
अणडो-जारः । बचलं-गृहं उक्तम्, ग्रहपश्चिमप्रदेशा, निषुरः, नीरसः, | अणतं-निर्माल्यम् । पञ्चार्थः।
अणप्पो-खडगः । अच्छं-अत्यर्थ, शीघ्र च ।
अणरामओ-अरतिः । अच्छिवडणं-निमीलनम् ।
अणराहो-शिरसि चित्रपट्टिका । अच्छिविअच्छी-परस्परमाकर्षणम् ।
अपरिक्क-क्षणरहितः निरवसरः । अच्छिहरुलो-यो वेषो वा।
अणहं-अक्षतम् । (अच्छिवरुनो) द्वेष्यः।
अणहप्पणयं अनष्टम् । (अच्छिारिल्लो) द्वेष्यः ।
अणहारओ-बल्लम्, निम्नमाध्यमित्यर्थः । अजराउरं-तरुणम् ।
अणाडो-जारः। अजुअलवण्णा-अम्लिकावृक्षः।
अणिल्लं-प्रभातः। अजुओ सप्तच्छदः ।
अणिहं-सदृशं मुखम् च । अलओ-सुरसगुरेटकयो स्तृणभेदयोः ।
अणुअल्लं-प्रभातः । अञ्जो-जिनोऽर्हन्बुद्धश्च ।
अणुइओ-चणकः । अज्झओ-प्रातिबोई वेश्मिकः ।
अणूआ-यष्टिः । अज्झस्सं-आक्रुष्टम् ।
अणुओ-आकृतिः, धान्यविशेषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org