________________
आगमोद्धारक-आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अल्पपरिचितसैद्धान्तिकशब्वकोषः
परिशिष्टः-द्वितीयः कलिकालसर्वज्ञशब्दानुशासनादिवेदचतुष्टयविधातृ-श्रीहेमचन्द्राचार्यप्रणीत
देश्यनामसंग्रहाकारादि
अंकारो-साहाय्यम् । अकि-परिरम्भः । अंकुसइअं-अकुशाकारम् । अंकेजी-अशोकतरुः । अंको-निकटम् । अंगवड्डणं-रोगः । अंगवलिज्ज-अङ्गवचनम् । अंगालिअं-इक्षुखण्डम् । अंगुठी-अवगुण्ठनम् । अंगुत्थलं-बंगुलीयम् । अंगुलिणी-प्रियङ्गु । । अंछिअं-आकृष्टम् । अंजणईसं-तापिच्छम् । अंजणइसिआ-तापिच्छम् । अंजणिआ-तापिच्छम् । अंजसं-ऋजु। अंडओ-मत्स्य: । अंतरिज्ज-कटीसूत्रम् । अंतोहरी-दूती। अंतेली-मध्य-जठरं तरङ्गश्च ।
अल्य० देश्य. १
। अंतोहुचं-अश्वोमुखम् । | अंधंधू-कूपः ।
अंबडो-कढिनः । अंबसमी-स्तिमितपर्युषितकणिका । अंबिरं-आम्रम् । अंबुसू-शरभः । अंबेट्टी-मुष्टिद्यूतम् । अंबेसी-गृहद्वारफलहकः। अंबोच्ची-पुष्पलावी अअं-विस्तारितम्, आदरणीयम् त्यक्तम् । अअंखो-नि:स्नेहः। अइगयं-मार्गपश्चाद्भागः समागतं प्रविष्टं च । अइणि-आनीतम् । अइणं-गिरितटम् । अइरजुवइ-अणुहुआ। अइराणी-इन्द्राणी सौभाग्यायमिन्द्राणी व्रतसिविनी पड़ी। अइरिम्प-कथाबन्धः । अइरो-आयुक्तः, ग्रामेशादिः। अइहारा-विद्युत् । अक्कतं-प्रवृतम् ।
अक्कंदो-परित्राता । | अक्कसाला-बलात्कारः, ईषन्मत्ता च त्री।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org