________________
बिब्बोय ]
आचायधोमानन्दसागरसूरिसङ्कलित:
[ सरख
विहारत्वात, इस्थमुरगाविसमश्च यतो भवति ततः श्रमणः । विब्बोय-विवोक:-स्त्रीणामनादरकृतः । प्रम० १३६ । दश. ५३ । श्रमणः निर्ग्रन्थ-शवयादिः। दश० १७३। विमोह-विमोक्षः आचारप्रकल्पे अष्टमो भेदः ।आव०६६० । श्रमण:-यथा मम न प्रियं दुःखं, प्रतिकूलत्त्वाद, विल्लहला-स्फीता । आव० ५६६ ।
ज्ञात्येवमेव सबंजीवानां दुःखप्रतिकूलत्वं न हन्ति स्वयं विस्मापक-इन्द्रजाली । ठाणा. २९५ ।
न घातयत्यन्यश्च शब्दाघ्नतं नानुमन्यतेऽन्यम्, इत्यनेन वीसुंभेज्झा-शरीरादिष्वग्भवेत् । व्य० द्वि० ३२ आ। प्रकारेण समम् अणति तुल्यं गच्छति यस्तेनासौ श्रमणः । वृत्तपरिक्षेपः-विष्कम्भकृतेर्दशगुणया मूलम् । तत्त्वा० दश० ८३ । स्वजने जने च समः समश्च मानापमानयोः ३-११ ।
श्रमणः । समिति-समतया शत्रुमित्रादिष्वणन्ति-प्रवर्तन्त वृत्तविष्कम्भ-ज्यावर्गचतुर्भागयुक्त मिषुवर्गमिषुविभक्तं तत्प्र- इति समणा: । "नास्ति च तस्य कोऽपि द्वेष्यः प्रियो तिकृतिः । तत्त्वा० ३-११ ।
वा सर्वेष्वपि जीवेषु । एतेन भवति सममा एषोऽन्योऽपि टिआ-उपधिवेण्टलिका । ओघ० ८२ ।
पर्यायः । ठाणा० २५२ । वेकच्छी
। ओघ २०६। समणगो-श्रमणक: । आव० ५५८ । वेहल्ले
। अनुत्त० १,२। समणधम्म-धमणधर्मः क्षान्त्यादिकः चरणकरणात्मको वेहासे
। अनुत्त०१। वा । बाचा०६। वै-निपात:-हिशब्दार्थत्वात् यस्मादर्थे । विशे० ८३१।। समणधम्म-श्रमणधर्मः-साधुधर्मः क्षान्त्यादिकः। आव० संकरो-संकरः-संकीर्णत्वं, एकत्त्वम् वा । विशे० ६१७ । । ५७२ । २०। सट्ठिहायन-वष्टिहायनः षष्टिवर्षप्रमाणः । उत्त० ३४६ । | समणपडिलेहिया-श्रमणप्रतिलेखिता। दश० ४८.६ । समण-शमनं-चिकित्सा । आव० ६१० । शमनस्कं- समणभूए-श्रमणो-निग्रंन्यस्तद्वद्यस्तदनुष्ठानकरणात् स श्रमसमभावम् । प्रभ० १३६ । श्रमणः-साधुः । भग० १४१ । णभूत:-साधुकल्पः,उपासकस्य एकादशमपडिमा ।सम.१६॥ ठाणा० २३१ । धमग:-श्राम्यति-तपस्यति इति षमण:- समणवणीमते-यञ्चमवनीपकः । ठाणा० ३४१ । साधुः। दश०५२। श्रमण:-श्राम्यति-तपस्यति इति समणसढ-श्रमणश्राद्धः-चक्षुरिन्द्रियान्तहष्टान्ते वसन्तपुरे घमणः, प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतो जिनदत्तसार्थवाहपुत्रः । आव० ३६९-१२ । गुरूपदेशादनशनादि यथाशल्याप्राणोपरमात्तपधारति । समणसमय-श्रमणसमयकेतुः-साधुसिद्धान्तचिह्नम् । ८४७ । दश. २३ । श्रमण:-उरगसमः परकृतविलनिवासियादा.
समणसेज-श्रमणशय्या-साधुवसतिः । आव० ७६५.२४ । हारानास्वादनात्संयमैकदृष्टित्वाच्च,गिरिसमः । दश० ८३ ।। समणा-शक्रेन्द्रस्याग्रमहिषीनां राजधानि । ठाणा० २३१ । गिरिसम:-परीषहपवनाकम्प्यत्वात, ज्वलनसम:-तपतेजः | समणाणूकंपा-श्रमणानुकम्पा-श्रमणेभ्योऽनुकम्पा-श्रमणप्रधानत्वात् तृणादिष्विव सूत्रार्थेष्वतृप्तेः एषणोयोशनादी | भक्तिः । दश० ६७ । चाविशेषप्रवृत्तेरिति, सागरसमो-गम्भीरत्वाज्ज्ञानादिरत्ना- | समणुगम्ममारणे-समनुगम्यमानः-जात्यन्तभवन स्वत एव करस्वात् स्वमर्यादानतिक्रमाच्च, नभस्तलसम:-सर्वत्र नि- सूत्रतः । जीवा० १३६ । रालम्बनत्वात्, तरुगणसमः-अपवर्गफलार्थिसत्त्वशकुनोल. | सम्प्रतिः-कुणालपुत्रः । विशे० ४१० । यत्वात वासीचन्दनकरूपत्वात, भमरसम:-अनियतवृत्ति- | सम्प्रतिनरेन्द्र-अन्यानमहोत्सवकारक: बृ०प्र०२७८ था। स्वात, मृगसम:-संसारभयोद्विग्न स्वात, धरणिसमः-सर्वखेद.
सरक्ख-सरजस्क:पृथवीरजोगुण्डितः । दश । सरजस्क:सहिष्णत्त्वात, जलरुइसम:-काममोगोद्भवस्वेऽपि पङ्कज
कपालपूजकः । आव० ३९६ । सरजस्क:-चक्षुरिन्द्रियान्त. लाभ्यामिव तदूर्ववृत्तः, रविसमः-धर्मास्तिकायादिलोकम- दृष्टान्ते सरजस्कः। आव. ३९९ । सरजस्क:-क्षारः । धिकृत्य विशेषेण प्रकाशकत्वात्, पवनसमः-अप्रतिवद्ध- | बृ. प्र. ३०६ मा
( १२५६ )
परि० १, समाप्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org