________________
रणणवई ]
अल्पपरिचितसमान्तिकशब्दकोषः, भा० ५, परि० १
[विनयित्त्वा
रोलं
लट्ठदंते
रयणवई-रत्नवती यक्षहरिणस्य तृतीया सुता ब्रह्मदत्त- | वहिय-वधितो-हतः । ज्ञाता. १६६ । राज्ञी । उत्त० ३७६ ।
वाइंगणि-बनस्पतिविशेषः। भग.८०३ । रवडयं-वादु । नि० चू० दि०७० ब ।
वाणियग्गामे
। अनुत्त० ८। रसवती-
नि. चू० प्र० २३० था। वालकेन-बायकेन । व्य. दि. ३५२ म। रसिय-रसिरका-शरीरसविशेषः । प्रश्न. १६ ।
। अनुत्त० १। रहस्स-हृदयं अल्पम् । ठाणा०४४।
वारिसेणे
। अनुत्त० ।। रामपुत्त-अनुत्तरोपपातिके तृतीवर्गे पञ्चममध्ययनम् । | वालुकं
। अनुत्त० ६ । अनुत्त० ।
मुक्तयं-परिहितं प्रसम्बितम् । औप० ५५ । रायगिहे
। अनुत्त० १,७,८ बिघणं-व्ययनम् । आव० ६५१ । रुक्खमूल-वृक्षमूलें-पादपसमीपम् । उत्त० ६६५ । विंद-वृन्द-परिवारः । भप० ४६० । रुक्खा-वरचन्ते विरन्ते इति वृक्षः । ठाणा. १८२।। विउलं
। अनुत्त० ७। रूपस्य
। अनुत्त० ४। विकटना-योजनतो हस्तशताद्वहिर्गम नादौ गुरोरा
नि. चू० प्र०१०९ आ। लोचना-विकटना मिथ्यादुष्कृतं च । आव. १६७ । लंछण-लाञ्छनः । आव० ५६६ ।।
विगड-विकटः-मालोचना । बृ० वि० १७६ मा । लघुतरः-अनुपस्थापितकः । बृ० तृ० १२२ मा विगयतडिकरालेणं
। अनुत्त०६। अनुत्त० १,२ । | विगिचनं-सर्वपरिष्ठापनं परिष्ठापनस्पर्शनधावनानां सकृ. लव-लूयन्त इति लवा: शाल्यादिनालमुष्टयः । भग० ६५०। | करणं वा । वृ० तु. १८३ ब । लाभान्तराय
।भग ७०६। विगेंचमाण-विवेचयत्-परिष्ठापयत् । ठाणा० ३३० । 'लिंगः-विङ्गः-रजोहरणमुखपोतिकादि: श्रमणरूपः। व्य. विग्धारिय-विनाशितम् । मर० । प्र० २४४ आ ।
विग्रहः-अवग्रहः श्रेण्यन्तरसंक्रान्त पर्यायः। तस्वा० २-२८ । लेषु-इष्टकाशकलं मृतिकापिण्डो वा । वृ० प्र० १५१ । विज्जियाव-(देशीवचनम्) इक्षुः। व्य००१मा। धंसाणिय-वनस्पतिविशेषः । मग० ८०४ ।
विज्ञः-जीवः । अग०११२ । वइर-वनस्वामी स्थावर्तानशनी । मर० । विज्ञाता-विविधो-मिशिषो वा ज्ञाता विझतः तत्राती. वइदेही-वैदेही-मिथिलापुरी। उत्त० ३२० । | यज्ञातभ्यः प्रधानतरः । सम. १०६ । वक्खारो-एकस्यां वक्षम्यामभिनिविंगतो विष्वक् अप- विज्ञानशतं-कुम्भकारशिल्यादिकम् । ०प्र० १३६ । परकः । व्य० वि० १९. बा।
| विट्टरं-हस्थनम्प्रयोजनेषु कुंटपिटवादिषु प्रवर्तनं । व्य. वग्धरणसाला-तोसनिविसए गाममज्झे साला । नि० प्र. ३०४ म। चू० तृ. २१ आ।
विट्टालिओ-विनष्टः । आव० ३७८ । वग्याणि-व्याघ्रचर्मविचित्रितानि । आचा० ३६४ । विडिम-विटपो-विस्तारः । राज०६ । वट्टय
। अनुत्त० ५। वितंड:-यत्रकस्य पक्षपरिग्रहो नापरस्य दूषणमात्रप्रवृत्तः बद्धोसको
। अनुत्त० । स । नि० चू० प्र. २४० ब । वय-व्रतं अव्यवं, प्रजम् । प्रश्न १९ ।
विदेहविन्न-महावीरप्रभोरपरनाम । बाचा. ४२२ । वलइ-अभिमुखो भवति । १० मा०५ ।
विहुमंता-विद्वान् विवेकी यथावतस्थितसंसारस्वभावस्य बलि-चक्रम् । व्य० द्वि० ३१६ अ ।
वेत्ता । सूय० ७५ । वखसोवनादि
। माव० २६० । । विनयित्त्वा-साम्प्रतकालीनपुरुषयोग्यं विनयित्वा । प्रमा
(१२५५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org