________________
बहले ]
आचार्यश्रीआननसागरसूरिसङ्कलितः
[ रत्नप्रकार
प्र. ७५ मा ।
तं मंसादी भण्णति । नि० चू० दि० २२ अ । ।। नि.चू० प्र० १५० था। मंसु-मणि-कुर्च रोमाणि । सम० ६१ ।
। बाव. १८८। मई-मति--कृतिकर्म दृष्टान्ते क्षत्रियकल्पना । आव० ५१४॥ बहपरिकर्माणि-यानि विषा सिवितानि तुणितानि च । | मज्झण-मज्झनिकं स्नानान्तरं यत्परिधीयते पीतवस्त्रम् । मोष. १३२ ।
बृ० प्र० १०४ ब। बहमाण-बहुमान:-आन्तरः प्रीतियोगः । भग० ९२५ ।। मणोठई-मनसः-चेतसः गुरुसम्बन्धिनो रुचि:-प्रतिभासोऽ. बहुलमाहणगेह-बहुलब्राह्मणगृहम् । आव० १८८।। स्मिन्निति मनोरुचिः । उत्त० ६६ । बाहाया। अनुत्त० ५। मयालि
। अनुत्त० १॥ बिट-वातं-फलबन्धनम् । उत्त० ५४६ ।
मलिखयकसाओ-क्षीणकषायः । आउ० । बिड-बिह-प्रासुकम् गोमूत्रादिपक्वं वा । दश. १९८ ।
महम्बले
। अनुत्त०३ । बिडाल-सनखपदचतुष्पदविशेषः । प्रज्ञा० ४५ । बिडाल:- महाघोस-महाघोषः । जीवा० १७० । मार्जारः । प्रज्ञा०२५४ ।
महादुमसेणे
। अनुत्त०२॥ बिराली-विराली-तप्रधानाविद्या । आव० ३१६ । महावीरः-वर्षमानस्वामी । सूत्र. ३८६ । बिल्ललो-विल्बला-चिलातदेशनिवासीम्लेच्छविशेषः । महासोहसेणे
। अनुत्त. २॥ प्रभ. १४.।
महासेरणे
। अनुत्त०२। बिल्ले-बिलु । प्रज्ञा० ३२ ।
माउयपयं
। आणा. ६. बिहेलओ-विभेलक:-यक्षः । पाव० २०८ ।
माण-सप्तमं पापस्थानकम् । ज्ञाता. ७५ । बीजपूरकम्। अनुत्त०६। मातुलुङ्ग
। अनुत्त०६। बोजसारो-बीजसार:-मिलापक्षण: । प्रभ. १५२ । मार्दवं-मृदुभावः,मृदुकर्म,मदनिग्रहः मानवियातः (पर्याया)। बटिय-उवकरणसोली । नि० चू०प्र०५९ वा। तस्वा०४-६ । बैंटिया-वेष्टविका । बोघ. ०४ ।
मितं-अच्छं । नि.चु.प्र. २७८ अ । बोरीकरोल्लेति
। अनुत्त०४ । | मुंडावलि
। अनुत्त. . बोल्लं.०३०वा। मुत्तोलि
नि०पू० प्र. १५८ । बोलेइ-व्यतिजामति । वृ० वि० ९७ ब ।
मूल-मूल-मआई कारणम् । प्राचा०५३ । भइकन्ध-भाज्य:-विकल्पनीयः । अनु० २२० । मेर-भेदः विशेषः (पर्यायः) । विशे० २२० । भद्दा
। बनुत्त० ३.। | मोहन-निधुवनं । शाता ६५ । भद्दाओ । अनुत्त००। यत्कभल्लं
। अनुत्त० ५। भदाणाम। अनुत्त० ८। यत्सेफालकमिति
. । अनुत्त०६। भद्रबाहुस्वामी
। ६० प्र० १८० आ। यूती-काचित यूतीविद्यावति तया - यूतिविद्यया यो भसओ-जियसत्तरायपुत्तो । नि० चू० प्र० २५८ ।। दूत बागच्छति दंशस्थानमपमाज्यते सेनेतरस्य दंशस्थानभूमीविसम-गर्तापाषाणाव्याकुलो भूमापः । १० १० । मुपशाम्यति । व्य०वि०१३३ था। २२६ आ।
योग:-प्रणिधानमायोपस्तद्धावः परिणामः तत्त्वा०३-१९॥ मंख-मङ्ख-यश्चित्रपटादिहस्तो मिक्षा चरति । अनु० ४६ ।।
।नि० चू०प्र०१३८ था। मंसरोम
नि० चू०प्र०१८ । रत्ताकूडे-रक्तावर्तनकुटम् । ज०म० ३०१ । मंसादो-जमि पगरणे मंस आदीए दिजति पच्छा बोदणादि | रत्नप्रकार-आकारमात्रम् । विशेषा० ६५।।
(१२५४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org