________________
पालको]
अस्पपरिचितसेवान्तिकशब्दकोषः, भा० ५, परि० १ -
[बगवगा
अनुत्त० ५।
फंदंत-स्पादतं-ईषच्चलन्तम् । ठाणा० ३८५ । पालको-उत्तरापथे कुंभकरकडे गगरे डंडगिस्स रण्णो | फंसणा-मालित्यम् । उ० मा। तस्स पुरोहिओ । नि० चू० तृ० ४४ ।
फलविशेषस्यास्थीनि
। अनुत० ५। पासलो-पाव॑तः । आव० ६४८ ।।
फलिह-स्फटिक:-रत्नविशेषः। जीवा० २३। पिट्टिमाइया-अनुत्तरोपपातिके तृतीयवर्गे सप्तममध्ययनम् ।। फास-स्पर्श:-गुरुशिष्यसंबन्धः। विशे० १.३९ । स्पर्शःअनुत्त० २।
कर्कशादिस्पष्टविधः । अनु. ११०। पिठवणा-प्रस्थापना दानम् । व्य.प्र. ९८छ। फासणविनय-संस्पर्शनविनय:-यथा गुर्वाद सुखासिको यो पिहडं
। व्य० प्र० १५५ था। जायते तथा मृदुसंस्पर्शनं प्रत्येकः संस्पर्शनविषयः। व्य० पिहडगसंठितो-पिहडसंस्थितः मावलिकाबाह्यस्य ससम | प्र० २२ अ । संस्थानम् । जीवा० १०४ ।
फासय-स्पर्शक:-अनुष्ठाता। उत्त० ३३७ । पुट्ठ-स्पृष्टशब्द:-पतिवचनः । आचा० ५५ । स्पृशेतु- | फासयइ-स्पृशति-आसेबते । उत्त० ४७८ । अनुभवेत् । आचा० २४३ । स्पष्टः-पतितः। आव०११।। फासा-स्पर्श:-दुःखविशेषः । आचा० २५५ । स्पर्शा:स्पृष्ट-आलिङ्गितम् । बाव. १२ । स्पृष्टं-जीवप्रदेश- गाढप्रहारादिजनिता दु:खविशेषाः । आचा० २३६ । रात्मीकृतम् । विशे० १००६ । स्पृष्टः-स्पर्शनमात्रेण फासाई-स्पर्शानु-दुःखान् । आचा० १६२ । संयुक्तोऽबद्धः । विशे० १००७।।
फासे-स्पर्शा:-दुःखविशेषाः । बाचा० २४५ । स्पृश्यते'पुट्टपुष्वा-स्पृष्टपूर्वा:-आरब्धपूर्वाः । आचा० ३११ । गृह्यमाणतया युज्यते । उत्त० १९६ । स्पर्शन-दुःखानुपुट्ठिल-अनुतरोपपातिके तृतीयवर्ग नवममध्ययनम् । भवान् । आचा० १२० । स्पर्शान-दुःखविशेषान्-अनु. अनुत्त० २।
कूलप्रतिकुलोपसर्गपरिषहापादितान् । आचा. २९३ । पुत्तलिया-शालमखिका । आव० ३४४ ।
स्पर्शान-दुःखानुभवान् । बाचा० २४३ । पुन्नसेणे-अनुत्त० २।
फुट्टित्ता-स्फुटित्त्वा-प्रकाशीभूय, स्फोटयित्वा । ठाणा. पुप्फके
। नि० चू० प्र० ३४४ । ३८४ । पुरिससेणे
अनुत्त० १ । फूड-स्पृष्ट:-प्रतिप्रदेशं व्याप्तः । ठाणा. २५२ । स्पृष्टःपेढालपुत्त-अनुत्तरोपपातिके तृतीयवऽष्टममध्ययनम् । याप्तो मध्ये क्षिप्तः । भग० ७५७ । बनुत्त० २।
फुरेत्ता-स्फुरितवा-वीर्यमुल्लास्य, स्फोरपित्वा । ठाणा. पेयल-विचारः । विशे० ५८५ ।
३८४ । पेल्नए-अनुत्तरोपपातिके तृतीयवर्गे चतुर्थममध्ययनम् । फुसं-स्पृश्यं-स्पृष्टलक्षणबन्धावस्थायोग्यम् । ठाणा. १३७ । अनुत्त० २।
फुसंत-स्पृशन्त:-आचमनादिषु पशामृशन्तः। उत्त०३७० । पेसिया-पेशिका-खण्डम् । अनुत्त० ५ ।
फुसति-स्पृशति-अभिभवति पीडयति । आचा० २०५ । -पेडियं-वीक्षितं-कटासवीक्षितादि । उत्त० ६२६ । स्पृशति-उपतापयन्ति । आचा० २७२, २४५, २५५ पोत्ति-शाटिकाम् । विशे० १०३७ ।
२३६ । स्पृशति-उतापयति । आचा० २४५। स्मशतिप्रतिकूलो-वितर्दः । आचा० २५२ ।
मृशति । उत्त. ३३८ । प्रभाविच्छरितम्-
। नंदी० १६७ ।। बउस-बकुश:-शबलचरित्रः । ज्ञाता० २०५ । प्रभवो
। नि० चू० प्र० २४३ ५। | बहु-बदुकः-द्विजातयः । व्य० वि० ७ आ। प्रभवाहनकुलाम्बुनिधिः- ।विशे. १३५८ । | बल-बलः-सहननोस्यप्राणः । जं० प्र० १५१ । 'प्साटान्तरितम्
। ओष० २४ । । बलबगा-राजकुमपुरचातुविद्याश्रिता इत्यर्थः । नि० चु०
(१२५३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org