________________
नल )
भाचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ पाणावली
नल-नामविशेषः । अन्त०५ ।
| पउलं-पतलं । नि० चु०प्र० २५४ था। नवनवमिय-नवनवमिमिक्षप्रतिमा। अन्त० २९ । पगार-प्रकारः । ज्ञाता० ३८ । न संति परलोगवाती-न विद्यते शान्तिन-मोक्षः पर. | पग्गहिया-प्रगृहीता-प्रकर्षणाम्युपगता । अनुत्त० ३ । लोकश्न-जन्मान्तमित्येवं यो वदति स तथा। ठाणा. पट्ठिा -पट्टिका वंशानामुपरि कम्बास्थानीया। राज० ६२॥ ४२५।
पडिवत्ती-प्रतिपत्ति:-प्रत्यावतारः । जोवा० ८। नाग-भदिसपुरे गाथापतिविशेषः । अन्त० ३ । पडिहारिय-प्रातिहारिकम् । प्रज्ञा० ६०६ ।। निदणा-निन्दना-स्वमनसि कुत्सा । अन्त० १८। पडुक्खेव-प्रत्युत्क्षेपः प्रतिक्षेपो वा । ठाणा० ३९६ । निक्कोयण-शूभ्याम् । व्य० प्र० १८० अ ।
पत्थडोदग-प्रस्तरोदक:-प्रस्तराकास्तथा स्थितमुदकम् । नित्तेया-निवर्तीया । भग० ४६७।
जीवा. ३२१ । निन्नामिआ-निनामिका-श्रेयांसजीवः ललिताङ्गपानी पमाणाइक्कम-प्रमाणातिक्रमः । आव० ५२५ । स्वयंप्रभापूर्वभवः । आव. १४६ ।
पयत्ता-प्रदत्ता-गुरुभिरनुज्ञाता । अनुत्त० ३ । निरुद्धः-विनाशितः । व्य०प्र०२९० ।
पययया-प्रयतता प्रकृष्टयत्नवता । अनुत्त० ३। निवेश-रचना । नंदी. १६१ ।
परं-पर्यन्ता। व्य० द्वि० २२७ आ। निसृष्टः-अनुज्ञातः । व्य. प्र. २८८ अ ।
पर-पर:-प्रकृष्टः । प्रश्नः २४ । पर:-स्वापत्यव्यतिरिक्तनिह-स्निहः-स्नेहवानु, रागीत्यर्थः । आचा० १२५ । क्रमपत्यम् । आव. ८२५ । पर:-गृही। उत्त०६०। निहे-स्थापयेत-सनिधि कुर्यात् । आचा० १३४ । पर:-संयमः-उद्दिष्टविधिः । आचा• १७३ । सम्यग्दृष्टिनिहोउणं-होति निहेतिकम् । व्य० प्र० २७६ प । गुणस्थानम् । आचा० १७३ । पर:-अनन्तानुबन्धिक्षयः । निवारणम् । व्य. प्र. ३१३ आ ।
आचा० १७३। नोसठं-अत्यथं । व्य.तृ. १९६ मा ।
पवरवारुणि-एकोरुकद्वीपे दुमविशेषः । जीवा० १४६ । नीहारि-निर्बादी प्रतिरवः । प्रश्र. ५१ ।
परिच्छद-परिवारः । दश० १६८ । नु-वितर्के
।बृ० तृ० १२३ ।। परूढमंसू-प्ररूढश्मश्रुः । आव० ५१४ । नेत्रम्। बाचा० ३१७ । | पवादवदणकमले-
। अनुत्त.७। नेह-स्नेहः-पुत्रादिविषयः । उत्त० ५६० ।
पसिणवागरण-प्रश्नव्याकरणं प्रपनोत्तरम ज्ञाता० ११०। नोइंदियत्थ-
ठाणा. ३५६ ।। पसुभत्तपाण-पशवश्च भक्तपाने च, यदि वा पशूना न्यग्रोधपरिमण्डलं-न्यग्रोधवत् परिमण्मलं यस्य, यथा | भक्तपाने । आचा० ३६२, ३१२ ।
योग्रोध उपरि संपूर्ण प्रमाणोऽधस्तनहीनः तथा यमं- | पांसुलिकडया-पांशुलिका-पास्थिीनि तासा करका स्थानं नाभेरुपरि संपूर्णमधस्तुन्न तथा तस्यग्रोधपरि-| करा पाशुलिकाकरा । अनुत्त० ५ । मण्डलम् । उपरि विस्तारबहुलम् । जावा. ४२ । पाईण-प्राचीनं-पूर्वा । ज० प्र०६६ । पंकोसन्नो-यंके निमग्नः ।मर० ।
पाईणदाहिण-प्राचीनदक्षिण-पूर्वदक्षिणदिगन्तरम् । भग पंचपण्डिका-पंचकपर्दादयः पण्यं यस्यां एक वारं पतिसेवने सा च पञ्चपण्डिका । व्य. प्र०३०६
पाईणवडोणा-पूर्वपश्चिमम् । ज्ञाता. ६९ । पंड-बात्मा । मर० ।
पाउस-प्रावृट् श्रावणादिः वर्षारातः । भग० ४६२ । पहष्णपण्णो-च्छेदश्रुतान्तर्गतारहस्य वचनपद्धतिरुच्यते पाओसकालो-वर्षाकाल:-भाद्रवासोयमासो । नि० चू. . सा प्रकीर्णाविक्षिप्ता येन सा प्रकीर्णविशः प्रकीर्णप्रमः ।
प्रकाणविशः प्रकोप्रभः । प्र० ५५ब। व्य० बृ० प्र० १३०ब।
| पाणावली-पाणशम्देन भाजनविशेषः तेषामावली । ( १९५२)
२०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org