Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अरुणं ]
आचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[ अवसेहइ
अरुणं-कमलम् । अलपो-कुक्कुटः । अलग्गं-कलक्षारोपः। अलमंजुओ-आलस्यवान् । अलमलवसओ-गोपालः । अलमलो-दुर्दान्तवृषभः। अलयं-विद्रुमः । अलसं-सिक्थं कुसुम्मरक्तम् । अलिअल्ली- कस्तूरीकाव्याघ्रश्च । अलिआ-सखी। अलिआरं-दुग्धम् । अलिणो-वृश्चिकः । अलीसओ-शाकवृक्षः। अल्लं-दिनम् । अल्लओ-परिचितः । अल्लई पलटुं-पार्श्वपरिनतनम् । अल्लत्थं-जलार्द्रा केयूरं च । अछल्लो-मयूरः । अल्ला-अम्बा । अल्लिअइ-आलीयत उपसर्पति च । अवंगो-कटाक्षः। अवअक्खिअं-निवापितं मुखम् । अवअच्छे-कक्षावस्त्रम्, कक्षा । अवअच्छइ-लादते ह्लादयति पश्यति । अवअच्छिअं-निवापितं मुखम् । अवअणिओ-असंघटितः । अवअण्गो -दूखसम् । अवासइ-पश्यति, श्लिष्यति ड । अवकरसो-सरकः । अवकोरिअं-विरहितम् । अवगणना-अवज्ञा । अवगदं-विस्तीर्णम् । अवगूढम्-व्यलीकम्, अपराधः । अवच्छुरणं-कोधे सति भङ्गया मणितम् । अवजसइ-गच्छति।
अवज्झसं-कटी कठिनं च वस्तु । अवडओ-तृणपुरुषः । अवडक्किओ-निहतः । अवडाहिअं-उत्कृष्टम् । अबडिअं-खिन्नम् । अवडुओ-उदूखलम् । अवडो-कूप: आरामश्च । अवढंभो-ताम्बूलम् । अवणो-परीवाहो गृहफलकश्च । अवण्ण-अवज्ञा । अवत्तयं-विसंस्थुलम् । अवस्थरा-अवइत्थरा-इन्यन्ते पादघातः । अवदुसं-उदूखलादि, शूर्पप्रायमुपकरणजातम् । अवपुसिओ-संघटितः । अवढिअं-रणहृतम् । अवरिओ-विरहः । अवयाणं-आकर्षणरज्जु । अवयारो-माध्यामुत्सवविशेषो, यस्मिन्निक्षुदन्तधावनाद्याचारः क्रियते । अवयासिणी-नासारज्जुः । अवरजो-अतिक्रान्तं भविष्यच, दिनं दिनमुखम् । अवरत्तओ-पश्चातापः । अपराहो-कटी। अनरिक्को-क्षणरिहतः निरवसरः । अवरिजो अद्वितीयः । अवरुण्डिअं-परिरम्भः । अवरोहो-कटी । अवलयं-गृहम् । अवलिअं-असत्यम् । अवलुआ-कोपः । अवल्लावओ-अपलापः, कप्रत्यमाभावे 'अवल्लावों'। अवसमिआ-स्तीमितपर्युषितकणिका । अवसह-उत्सवो नियमश्च । अवसेहइ-गच्छति नश्यति च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316