Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 265
________________ आयड्ढी ] माचार्यबीवानन्दसागरसूरिसङ्कलित: [ इरिणं आसक्खओ-श्रीवदा, प्रशस्त:, पक्षीविशेषः। आसयं-निकटम् । आसरिओ-सम्मुखागतः। आसवणं-वासगृहः । आसिअओ-लोहमयः । आसोवओ-सूचीजीवकः । आहच्च-अत्यर्थम् । आहित्थो-चलितः, कुपितः, आकुलेश्चेति । आहुंदुरू-वालः । आहुडं-सीत्कारः, पणितम् । आहुडिअं-निपतितम् । आहुन्दुरो-वालः । आहू-उलूकः । आयड्ढी-विस्तारः । आयामो-बलम्, दीर्घः। आयावलो-बालातपः। आयासतलं-हम्यं पृष्ठम् । पायासलवो-पक्षिगृहम् । पारंदरं-बनेकान्तं, सट च । आरंभिओ-मालाकारः । आरणं-अधरः, फलकश्च । आरणालं-कमलम् । आरद्धं-प्रवृद्धं, सतृष्णं, गृहागतम् । आराइअं-गृहीतम, मासादितम् । आराडो-विलपितं, चित्रयुतं च । आरिल्लो-अर्वाक् । आरेइअं-मुकुलितं, मुक्तं, भ्रान्तं, सरोमाञ्चम् । आरोग्गिअं-भुक्तम् । आरोहो-स्तनः। आलं-अल्पस्रातो सृदु च । आलंकिअं-खजीकृतम् । मछत्रम् यवर्षासु प्ररोहति । आलत्यो-मयूरः। आलयणं-वासगृहः । आलासो-वृश्चिकः । आलोकं-निकटं, भयम् । आलीवणं-प्रदीप्तम्, प्रदीपकम् । आवंगो-अपामार्गः । आवट्टिआ-नववधूः, परतन्त्रा । आवडिअं-सङ्गत, सारं च । आवरेइमा-कारिका, मद्यपरिवेषमाण्डनम् । अवालयं (आवाल)-जलनिकटम् । आवि-प्रसवदुःखम, नित्यम्, दृष्टम् । आवि-इन्द्रगोपः, मथितं, प्रोतम् । आविअञ्झा-नववधूः, परतन्त्राः । आविद्धम्-प्रेरितम् । आसमो-वासगृहः । आसंघा-इच्छा, आस्था । इंगाली-इक्षुखण्डनम् । इंघिअं-घातम् . इंदगाई-युताः, कीटाः। इंदग्गिधूम-तुहीनम् । इंदग्गो-तुहीनम् । -इन्द्रोत्थापनम् । इंदमहं-कौमारमित्यवन्ति सुन्दरी । इंदमहो-कौमारः, कुमायाँ भव इति प्युत्पत्तिः । इंदमहकामुओ-श्वा । इंदोवत्तो-इन्द्रगोपकः। इरमदिरो-करमः । इल्लो-दरिद्रः, कोमयः, प्रतिहारो, लवित्रं, कृष्णवर्णश्च । इक्कणो-चोरः । इक्कुसं-सामान्याभिधानेऽपि नीलोत्पलम् । इग्गो-भीतः। इग्धि-मस्तितम् । इइंडो-भ्रमरः । इन्भो-वणिकः । इरावो-गजः । इरिआ-कुटी। इरिणं-कनकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316