Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
इल्लो
]
अल्पपरिचितसैशान्तिकशब्दकोषः, भा० ५, परि० २
[च्छित
इल्लो-शार्दूलः, सिंहः, वर्षभाणम् । ईसं-कोलकः । ईसओ-रोझाख्यो मृगः । ईसरो-मन्मथः। ईसिअं-शबरशिरः, पत्रपुटं, वशायितम् ।
उंच हआ-चक्रधारा। उंछओ-छिम्पकाख्यः कारुविशेषः । उंड-गम्भीरम् । उंडलं-मञ्चो निकरश्च । उंदुरओ-दीर्घमहः । उंबरं-बह। उंदा-बन्धनम् । उंबी-पक्वगोधूमः । उक्खंडिअं-आकान्तम् । उअअं-ऋजु । उचितो-अपगतः । उअरी-शाकिनी। उअह-पश्यतः । उअहारी-दोग्ध्री। उअक्किअं-पुरस्कृतः । उआलो-अवतंसः । उइंतणं-उत्तरीयम् । उक्कं-पादपतनम् । उक्कडा-लञ्चा। उपकंवो (उक्कत्ती)-कूपतुला । उक्का-कूपतुला । उक्कासिअं-उत्थितम् । उपकुंडो-मत्तः । उक्कुरुडो-अवकरराशिः। उक्कुरुडो-रत्नादीनामपि राशिः। उक्केरो-उपहारः। उक्कोडा-लजा । उकोडो-प्रतिशब्दः । उक्कोला-धर्म:।
उक्खंडो-सङ्घातः, स्थपुटः । उक्खणि-कण्डितम् । उक्खली-पिठरम् । उक्खिण्णं-अवकीर्णम्, छन्नं पार्वप्रशिपिलम् । उक्खंडो-उलमुकं, निकरो, वस्त्रकदेशश्चेति । उग्गहिअं-निपुणगृहितम् । उग्गहिअं-रचितम् । उग्गाहिअं-गृहितमुरिक्षप्त, प्रवत्तितं चेति । उग्गुलुंछिआ-हृदयरसोच्छखनम् । उग्घाओ-सङ्घातः, स्थपुटापच । उग्घट्टो-अवतंसः। उग्घुट्ट-पुसितम्। उच्च-नामितलम् । उच्चपि-दीर्घः । उच्च ड्डियो-उरिक्षसः । उच्चत्तवरतं-पार्श्वयोः, स्थूलमसमञ्जसविवर्तनं च । उच्चत्थो-दृढः । उच्चप्पो-आरूढः। उच्चाडो-विपुषः। उच्चारिअं-गृहोतम् । उच्चारो-विमलः। उच्चुचो-दृतः । उच्चुप्पिओ-आरूढः। उच्चुल्ल-उद्विग्नमधिष्ठं, भीतं च । उच्चेवो-प्रकटः । उच्चेल्लरं-खिलभूमी, अपनरोमाणि च । उच्चोलो-नीवी, खेदश्च । उच्छंगिअं-पुरस्कृतः । उच्छटो-द्रुतचौर्यम् । उच्छडिसं-चोरितं वस्तु । उच्छवि-शयनीयम् । उच्छटो-चोरः। उच्छल्लिअं-छिन्नस्वक् । उच्छाहो-सूत्रतन्तुः । उच्छित्तं-विक्षिप्तमुक्षिप्तं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316