Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
थलि]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[थेर
थलि-स्थली-उच्चभूभागः । उत्त. ६०५ ।
थिर-स्थिर:-प्रकृतपट पाटयतोऽकम्पः । अनु० १७७ । थली-स्थली-तत्र शाला । वृ० प्र० २७६ अ ।
स्थिर-नियततिथिमावि । जं.द्वि.४६४। स्थिर-निविडंथाणनिउत्ता-स्थाननियुक्ताः-प्रवर्तकस्थविरगणावच्छे- द्रढम् । बोध० १०८ । स्थिर:-नियतः । विशे० १२७५ । दकाः । वृ० प्र० ११२ अ ।
थिरणाम-यदुदयवशात् शरीरावयवाना शिरोऽस्थिरताना थाम-स्थाम-वीर्यम् । बृ० प्र. २९६ आ।
स्थिरता भवति तत्स्थिग्नाम । प्रज्ञा० ४७४ । थाल-थावं-त्रटम् । भग०६८४ ।
थिरसंघयण-स्थिरसंहनन:-दृडकायः दृढधृतिश्च । आचा० यालो-स्थाली-पिठरी । ठाणा. ११८ । थावच्चापुत्तो-अनुत्तरोपपातिकेतिदेशः । अनुत्त. ३ । | थिरसत्त-चल-अस्थिरं परोषहादिसम्याते ध्वंसात् सत्त्वं थावर-स्थावरः-शीतातपाद्यपहतोऽपि स्थानान्तरं प्रत्य- यस स चलसत्त्वः एतद्विपर्ययात स्थिरसत्त्वः । ठाणा. नभिसपितया स्थानशील, स्थावरः । उत्त० २४४ । । थावरकाय-स्थावरकाय:-स्थावर:-पृथिव्यादिः तेषां कायो-थिरा-स्थिरा:-चरकादिभिर्दर्शनत: परिषहोपसर्गेश्वरणतोऽराशिः स्थावरो वा काय: शरीरं यस्य स स्थावरकायः ।। तिकर्कशप्रायश्चित्तदानत: शुभभावतो वा न चालयंते ते ठाणा. २६३ ।
स्थिराः। व्य० प्र० १२५ आ। थावरणाम-यदुदयादुष्णाद्यमितापेपि तत्स्थानपरिहारा-थिरीकरण-स्थिरीकरण-अभ्युपगम(त)धर्मानुष्ठानं प्रति समर्थाः पृषिव्यपतेजोवायुवनस्पतयः स्थावरा जायन्ते | विषीदतो स्थैर्यापादनम् । उत्त० ५६७ । तत् स्थावरनाम् । प्रज्ञा० ४७४ ।।
थिविरकप्पठिती-स्थविरकल्पस्थिति:-संयमकरणोद्योगाः। थावरा-स्थापनशीलत्वात स्थावरनामकर्मोदयाच्च, स्था-| ठाणा० ३०५। वरः । ठाणा. १३४ ।
थिविििवत-अनुकरणशब्दोऽयम् । विपा० ७४ । थासग-स्थासक:-प्रश्वामरणविशेषः । अनु० ४७ । स्था- थुती-स्तुति:-अष्टश्लोकादिका । व्य• वि० २२७ आ। सक:-दर्पणाकारः। भग. ४८० ।
थूभ-स्तूप:-व्यन्तरादिकृतम् । बाचा० ३८२ । थासयावलो-स्थासका-दर्पणाकृतयः स्फुरकादिषु भवन्ति | थूभाई-स्तूपादि । आव० ४० । __ तेषामुपयुपरिस्थितिनामावली-पद्धतिः स्थासकावली। थूमिया-स्तूपिका-शिखरम् । सम० १३९ । अनुत्त० ५।
थूल-स्थुषः-ग्रन्थियुक्तः । षोध० २१८ । थिणगिद्धो-स्त्याना-यहुत्त्वेन सङ्घातमापना गृद्धिः- थूलभद्द-स्थूलभवः-परिणामिक्या यान्तः । नंदी० १६७।
अभिकाङ्क्षा जाग्रदवस्थाऽध्यवसितार्थसाधननिषया यस्यां | स्थूलमद्रा-पौतमगोत्रवान्, सम्भूतविजयविनेयः । नंदी. स्वपावस्थायां सा स्त्यानगृद्धिः तस्यां हि सत्त्या जाग्रद- | सम्भूतविजयस्य विनेयः स्थूलभद्रा । नंदी. ४९ । वस्थाध्यवसितमर्थमुत्थाय साधयति स्त्याना वा-पिण्डी-थेर-संयमावो सीदता साधूनां स्थिरीकरणास्थविरः । भूताः ऋषिः-आत्मशक्तिरूपाऽस्यामिति । ठाणा• ४४७ । बाचा. ३५३ । प्रतिव्यापारितान् साधून संयमयोगेषु स्त्याना संहतोपवितेत्यर्थः ऋद्धिद्धिर्वा यस्यां स | सीदतः स्थिरीकरोति इति स्थविरः। ठाणा० १४३ । स्त्यानदिः, स्त्यानगुद्धिर्वा । उत्त० ६४२ ।
स्थविरा:-बाचार्यादयः गच्छप्रतिबद्धाः। ठाणा० १६९ । थिणा-स्त्याना-बहुत्वेन सङ्घातमापन्ना । ठाणा० ४४७ । स्थिरीकरणात् अथवा जात्याषष्टिवार्षिक: पर्यायेण विशति स्त्याना-पिण्डीभूता । ठाणा. ४४८ ।
वर्षपर्यायेण यः श्रुतेन समवायधारीति । ठाणा० २९६ । थिमिचे-अन्तकृद्दशाना प्रथमवर्ग पञ्चममध्ययनम् । पन्त. प्रतिव्यापारितान् साधून संयमयोगेषु सीदतः स्थिरी
करोति स्थविरः । ठाणा० २४४ । स्थविर:-स्थविर. :-बनस्पतिकायिकभेदः । जीवा० २७ ।
कल्पिकः। ठाणा०३०० । स्थविर:-यः सीदन्तं ज्ञानादी (१२५०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316