________________
थलि]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[थेर
थलि-स्थली-उच्चभूभागः । उत्त. ६०५ ।
थिर-स्थिर:-प्रकृतपट पाटयतोऽकम्पः । अनु० १७७ । थली-स्थली-तत्र शाला । वृ० प्र० २७६ अ ।
स्थिर-नियततिथिमावि । जं.द्वि.४६४। स्थिर-निविडंथाणनिउत्ता-स्थाननियुक्ताः-प्रवर्तकस्थविरगणावच्छे- द्रढम् । बोध० १०८ । स्थिर:-नियतः । विशे० १२७५ । दकाः । वृ० प्र० ११२ अ ।
थिरणाम-यदुदयवशात् शरीरावयवाना शिरोऽस्थिरताना थाम-स्थाम-वीर्यम् । बृ० प्र. २९६ आ।
स्थिरता भवति तत्स्थिग्नाम । प्रज्ञा० ४७४ । थाल-थावं-त्रटम् । भग०६८४ ।
थिरसंघयण-स्थिरसंहनन:-दृडकायः दृढधृतिश्च । आचा० यालो-स्थाली-पिठरी । ठाणा. ११८ । थावच्चापुत्तो-अनुत्तरोपपातिकेतिदेशः । अनुत्त. ३ । | थिरसत्त-चल-अस्थिरं परोषहादिसम्याते ध्वंसात् सत्त्वं थावर-स्थावरः-शीतातपाद्यपहतोऽपि स्थानान्तरं प्रत्य- यस स चलसत्त्वः एतद्विपर्ययात स्थिरसत्त्वः । ठाणा. नभिसपितया स्थानशील, स्थावरः । उत्त० २४४ । । थावरकाय-स्थावरकाय:-स्थावर:-पृथिव्यादिः तेषां कायो-थिरा-स्थिरा:-चरकादिभिर्दर्शनत: परिषहोपसर्गेश्वरणतोऽराशिः स्थावरो वा काय: शरीरं यस्य स स्थावरकायः ।। तिकर्कशप्रायश्चित्तदानत: शुभभावतो वा न चालयंते ते ठाणा. २६३ ।
स्थिराः। व्य० प्र० १२५ आ। थावरणाम-यदुदयादुष्णाद्यमितापेपि तत्स्थानपरिहारा-थिरीकरण-स्थिरीकरण-अभ्युपगम(त)धर्मानुष्ठानं प्रति समर्थाः पृषिव्यपतेजोवायुवनस्पतयः स्थावरा जायन्ते | विषीदतो स्थैर्यापादनम् । उत्त० ५६७ । तत् स्थावरनाम् । प्रज्ञा० ४७४ ।।
थिविरकप्पठिती-स्थविरकल्पस्थिति:-संयमकरणोद्योगाः। थावरा-स्थापनशीलत्वात स्थावरनामकर्मोदयाच्च, स्था-| ठाणा० ३०५। वरः । ठाणा. १३४ ।
थिविििवत-अनुकरणशब्दोऽयम् । विपा० ७४ । थासग-स्थासक:-प्रश्वामरणविशेषः । अनु० ४७ । स्था- थुती-स्तुति:-अष्टश्लोकादिका । व्य• वि० २२७ आ। सक:-दर्पणाकारः। भग. ४८० ।
थूभ-स्तूप:-व्यन्तरादिकृतम् । बाचा० ३८२ । थासयावलो-स्थासका-दर्पणाकृतयः स्फुरकादिषु भवन्ति | थूभाई-स्तूपादि । आव० ४० । __ तेषामुपयुपरिस्थितिनामावली-पद्धतिः स्थासकावली। थूमिया-स्तूपिका-शिखरम् । सम० १३९ । अनुत्त० ५।
थूल-स्थुषः-ग्रन्थियुक्तः । षोध० २१८ । थिणगिद्धो-स्त्याना-यहुत्त्वेन सङ्घातमापना गृद्धिः- थूलभद्द-स्थूलभवः-परिणामिक्या यान्तः । नंदी० १६७।
अभिकाङ्क्षा जाग्रदवस्थाऽध्यवसितार्थसाधननिषया यस्यां | स्थूलमद्रा-पौतमगोत्रवान्, सम्भूतविजयविनेयः । नंदी. स्वपावस्थायां सा स्त्यानगृद्धिः तस्यां हि सत्त्या जाग्रद- | सम्भूतविजयस्य विनेयः स्थूलभद्रा । नंदी. ४९ । वस्थाध्यवसितमर्थमुत्थाय साधयति स्त्याना वा-पिण्डी-थेर-संयमावो सीदता साधूनां स्थिरीकरणास्थविरः । भूताः ऋषिः-आत्मशक्तिरूपाऽस्यामिति । ठाणा• ४४७ । बाचा. ३५३ । प्रतिव्यापारितान् साधून संयमयोगेषु स्त्याना संहतोपवितेत्यर्थः ऋद्धिद्धिर्वा यस्यां स | सीदतः स्थिरीकरोति इति स्थविरः। ठाणा० १४३ । स्त्यानदिः, स्त्यानगुद्धिर्वा । उत्त० ६४२ ।
स्थविरा:-बाचार्यादयः गच्छप्रतिबद्धाः। ठाणा० १६९ । थिणा-स्त्याना-बहुत्वेन सङ्घातमापन्ना । ठाणा० ४४७ । स्थिरीकरणात् अथवा जात्याषष्टिवार्षिक: पर्यायेण विशति स्त्याना-पिण्डीभूता । ठाणा. ४४८ ।
वर्षपर्यायेण यः श्रुतेन समवायधारीति । ठाणा० २९६ । थिमिचे-अन्तकृद्दशाना प्रथमवर्ग पञ्चममध्ययनम् । पन्त. प्रतिव्यापारितान् साधून संयमयोगेषु सीदतः स्थिरी
करोति स्थविरः । ठाणा० २४४ । स्थविर:-स्थविर. :-बनस्पतिकायिकभेदः । जीवा० २७ ।
कल्पिकः। ठाणा०३०० । स्थविर:-यः सीदन्तं ज्ञानादी (१२५०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org