________________
गोतव्वयरणे]
अल्पपरिचितसेवान्तिकशम्बकोषः, भा० ५, परि० १
[थलपट्टण
| त्रितुला । भग० ६६० । णोतव्वयणे-नोतद्वचनं-घटापेक्षया पटवचनवत् । ठाणा तित्थं-पढमाणपरो वा । आव० हरि० टी० पृ०५९। १४१ ।
नि० चू०प्र० ३४६। णोथलं-नोथलं-पाषाणवालुकाशुद्धपंकमिश्रजलमार्गणामभ्य- तिवुणदा-तितुरुकदारुकम् । बृ० प्र० १२६ मा । तमो नदीमार्गः । बृ० तृ. १६२ अ ।
तृणस्पर्शा:-दुःखविशेषः-कदाचित् स्पृशन्ति । आचा० णोसुमणेणोदुम्मणे-नोसुमनानोदुर्मनाः-मध्यस्थः, सामा- २४५ । यिकवानित्यर्थः । ठाणा० १३१ ।
तेण-स्तेन:-पल्लीपतिकादिः । बोध० ११९ । स्तेनक:ण्हं-वाक्यालंकारे । ग्य० प्र० १२८ अ ।
म्लेच्छः । ओघ० ११६ । स्तेन-स्तंन्येनैवोकल्पितात्मवृत्तिः । ण्हवणं-स्नपनम् । बोष० १६१ ।
उत्त० २७४। व्हाण-स्नानं-वर्षान्त: प्रतिनियतदिवसभावी, भगवत्प्रति- तेणगबंधो-स्तेनकबंध:-बन्धविशेषः । बृ० प्र० ८२ अ । मायाः स्नानपर्वविशेषः । ६० प्र० २७५ आ। स्नात्य- तेणबंध-स्तेनकबन्ध:-मध्येनैव मात्रककाष्ठस्य दवरके याति नेनेति स्नानं गन्धोदकादि । उत्त०४७६ ।।
तावद्यावत्साराजिः सीविता भवति । ओघ. १४६ । महाणिका-स्नातिका-स्नानक्रिया । प्रश्र० १३८ । तेणाणुबंधि-स्तेमस्य-चौरस्य कर्म स्तेनं तीवक्रोधाद्या. तगराय-सुव्यवहारिणा: । व्य. प्र. ३१७ मा । कुलतया तदनुबन्धवत् स्तेनानुबरिषः । ठाणा० १८६ । तडि-तटी-पार्वः । अनुत्त० ६ ।
त्तोप्पडयं-अनिष्पन्नम् । नि० चू० प्र० १२३ आ। तणरुहाणि-रोमावि । पाव० १६७ ।
त्थाणीय-स्थानीयः । आव. ३८५ । तत्प्रयोजनी-शब्दादिविषयः संयोगो मातापित्रादिमिर्वा स्थोम-स्तोभक:-चकारवाशब्दादिनिपातः तेन युक्तः अनु० तेनार्थी कालाकालसमुत्थायी धनधान्यहिरण्यद्विपदचतुष्प- २६३ । दराज्ये भार्यादि संयोगस्तेनार्थी । आचा० १०१। स्वरवर्तनम्
। ठाणा० ३। तरुणः-ततो जन्मपर्यायेण षोडशस्य वर्षाण्यारम्य यावच्च- त्रपुषी-विषयकटुता । आचा० १६४ । त्वारिशद्वर्षाणि तावत्तरुणः। व्यव०प्र० ३०२ अ। थंडिल-स्थण्डिलं-संस्तारकभुवम् । आचा० २६१ । तरुण:-मध्यमवयः । पउ०४६-२४ ।
थंभ-स्तम्भ-शैलदारुमयादि । आचा० ३४४ । स्तम्भ:तरुणय-अभिनवः कोमलः । अनुत्त.४ ।
स्थाणुः । ठाणा० २१६ । स्तम्भ:-अनम्रता । भग०
। विषे० १३५६ । ५७२ । स्तम्भ:-मानः । उत्त० ३४५ । तवचनं-अस्य गमनिका तस्य-विवक्षितार्थस्य घटादेवंचनं- थण-स्तन: शरीरावयवः । आचा०३८ । भणनं, तद्वचनम् । ठाणा १४१ ।
थणिय-स्तनितं-मेघजितम् । अनु० २१६ । तहनाणे-यथा पृच्छनीयार्थे पृष्टव्यस्य ज्ञाने तथैव प्रच्छ- थणियसद्द-स्तनितशब्दः-मेघगजितम् । ठाणा० ११६ । कस्यापि ज्ञानं येन प्रश्ने स तथाज्ञानो जानत्प्रपना । स्तनितशब्द-रतिसमयकृतम् । उत्त० ४२५ । ठाणा. ३७६ ।
थय-स्तव:-चतुः श्लोकादिकः । व्य० द्वि० २२७ था। तालबॅट-तालपत्रशाखा । नि.चू.प्र.६० आ। थल-स्थल:-अत्युनतप्रदेशः । उत्त० २९३ । स्थल:.. तितिणिया-तिन्तिणिकता-स्निग्धमधुराहारादिसंयोजनल. आकाशः । बोम्० ३२ । स्थल:-जलावस्थितिविरहित क्षणा । बृ• तृ० गा० ६३४० ।
उच्चभूभागः । उत्त० ३६१ । स्थल-निर्जलो भूभाग। । तितिणी-यत्र तत्र वा स्तोकेऽपि कारणे करकरायणः । उत्त० ६६८ । व्य. प्र. २८४ ।
थलपट्टण-स्थलपत्तनं-निजलभूभागभाविपत्तनम् । उत्त. तिउल-त्रीन्-मनोवाक्कायलक्षगानास्तुमयति-जयतीति । ६०५ । अल्प. १५७
(१२४९ )
तलवर्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org