Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 257
________________ बहले ] आचार्यश्रीआननसागरसूरिसङ्कलितः [ रत्नप्रकार प्र. ७५ मा । तं मंसादी भण्णति । नि० चू० दि० २२ अ । ।। नि.चू० प्र० १५० था। मंसु-मणि-कुर्च रोमाणि । सम० ६१ । । बाव. १८८। मई-मति--कृतिकर्म दृष्टान्ते क्षत्रियकल्पना । आव० ५१४॥ बहपरिकर्माणि-यानि विषा सिवितानि तुणितानि च । | मज्झण-मज्झनिकं स्नानान्तरं यत्परिधीयते पीतवस्त्रम् । मोष. १३२ । बृ० प्र० १०४ ब। बहमाण-बहुमान:-आन्तरः प्रीतियोगः । भग० ९२५ ।। मणोठई-मनसः-चेतसः गुरुसम्बन्धिनो रुचि:-प्रतिभासोऽ. बहुलमाहणगेह-बहुलब्राह्मणगृहम् । आव० १८८।। स्मिन्निति मनोरुचिः । उत्त० ६६ । बाहाया। अनुत्त० ५। मयालि । अनुत्त० १॥ बिट-वातं-फलबन्धनम् । उत्त० ५४६ । मलिखयकसाओ-क्षीणकषायः । आउ० । बिड-बिह-प्रासुकम् गोमूत्रादिपक्वं वा । दश. १९८ । महम्बले । अनुत्त०३ । बिडाल-सनखपदचतुष्पदविशेषः । प्रज्ञा० ४५ । बिडाल:- महाघोस-महाघोषः । जीवा० १७० । मार्जारः । प्रज्ञा०२५४ । महादुमसेणे । अनुत्त०२॥ बिराली-विराली-तप्रधानाविद्या । आव० ३१६ । महावीरः-वर्षमानस्वामी । सूत्र. ३८६ । बिल्ललो-विल्बला-चिलातदेशनिवासीम्लेच्छविशेषः । महासोहसेणे । अनुत्त. २॥ प्रभ. १४.। महासेरणे । अनुत्त०२। बिल्ले-बिलु । प्रज्ञा० ३२ । माउयपयं । आणा. ६. बिहेलओ-विभेलक:-यक्षः । पाव० २०८ । माण-सप्तमं पापस्थानकम् । ज्ञाता. ७५ । बीजपूरकम्। अनुत्त०६। मातुलुङ्ग । अनुत्त०६। बोजसारो-बीजसार:-मिलापक्षण: । प्रभ. १५२ । मार्दवं-मृदुभावः,मृदुकर्म,मदनिग्रहः मानवियातः (पर्याया)। बटिय-उवकरणसोली । नि० चू०प्र०५९ वा। तस्वा०४-६ । बैंटिया-वेष्टविका । बोघ. ०४ । मितं-अच्छं । नि.चु.प्र. २७८ अ । बोरीकरोल्लेति । अनुत्त०४ । | मुंडावलि । अनुत्त. . बोल्लं.०३०वा। मुत्तोलि नि०पू० प्र. १५८ । बोलेइ-व्यतिजामति । वृ० वि० ९७ ब । मूल-मूल-मआई कारणम् । प्राचा०५३ । भइकन्ध-भाज्य:-विकल्पनीयः । अनु० २२० । मेर-भेदः विशेषः (पर्यायः) । विशे० २२० । भद्दा । बनुत्त० ३.। | मोहन-निधुवनं । शाता ६५ । भद्दाओ । अनुत्त००। यत्कभल्लं । अनुत्त० ५। भदाणाम। अनुत्त० ८। यत्सेफालकमिति . । अनुत्त०६। भद्रबाहुस्वामी । ६० प्र० १८० आ। यूती-काचित यूतीविद्यावति तया - यूतिविद्यया यो भसओ-जियसत्तरायपुत्तो । नि० चू० प्र० २५८ ।। दूत बागच्छति दंशस्थानमपमाज्यते सेनेतरस्य दंशस्थानभूमीविसम-गर्तापाषाणाव्याकुलो भूमापः । १० १० । मुपशाम्यति । व्य०वि०१३३ था। २२६ आ। योग:-प्रणिधानमायोपस्तद्धावः परिणामः तत्त्वा०३-१९॥ मंख-मङ्ख-यश्चित्रपटादिहस्तो मिक्षा चरति । अनु० ४६ ।। ।नि० चू०प्र०१३८ था। मंसरोम नि० चू०प्र०१८ । रत्ताकूडे-रक्तावर्तनकुटम् । ज०म० ३०१ । मंसादो-जमि पगरणे मंस आदीए दिजति पच्छा बोदणादि | रत्नप्रकार-आकारमात्रम् । विशेषा० ६५।। (१२५४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316