Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
रणणवई ]
अल्पपरिचितसमान्तिकशब्दकोषः, भा० ५, परि० १
[विनयित्त्वा
रोलं
लट्ठदंते
रयणवई-रत्नवती यक्षहरिणस्य तृतीया सुता ब्रह्मदत्त- | वहिय-वधितो-हतः । ज्ञाता. १६६ । राज्ञी । उत्त० ३७६ ।
वाइंगणि-बनस्पतिविशेषः। भग.८०३ । रवडयं-वादु । नि० चू० दि०७० ब ।
वाणियग्गामे
। अनुत्त० ८। रसवती-
नि. चू० प्र० २३० था। वालकेन-बायकेन । व्य. दि. ३५२ म। रसिय-रसिरका-शरीरसविशेषः । प्रश्न. १६ ।
। अनुत्त० १। रहस्स-हृदयं अल्पम् । ठाणा०४४।
वारिसेणे
। अनुत्त० ।। रामपुत्त-अनुत्तरोपपातिके तृतीवर्गे पञ्चममध्ययनम् । | वालुकं
। अनुत्त० ६ । अनुत्त० ।
मुक्तयं-परिहितं प्रसम्बितम् । औप० ५५ । रायगिहे
। अनुत्त० १,७,८ बिघणं-व्ययनम् । आव० ६५१ । रुक्खमूल-वृक्षमूलें-पादपसमीपम् । उत्त० ६६५ । विंद-वृन्द-परिवारः । भप० ४६० । रुक्खा-वरचन्ते विरन्ते इति वृक्षः । ठाणा. १८२।। विउलं
। अनुत्त० ७। रूपस्य
। अनुत्त० ४। विकटना-योजनतो हस्तशताद्वहिर्गम नादौ गुरोरा
नि. चू० प्र०१०९ आ। लोचना-विकटना मिथ्यादुष्कृतं च । आव. १६७ । लंछण-लाञ्छनः । आव० ५६६ ।।
विगड-विकटः-मालोचना । बृ० वि० १७६ मा । लघुतरः-अनुपस्थापितकः । बृ० तृ० १२२ मा विगयतडिकरालेणं
। अनुत्त०६। अनुत्त० १,२ । | विगिचनं-सर्वपरिष्ठापनं परिष्ठापनस्पर्शनधावनानां सकृ. लव-लूयन्त इति लवा: शाल्यादिनालमुष्टयः । भग० ६५०। | करणं वा । वृ० तु. १८३ ब । लाभान्तराय
।भग ७०६। विगेंचमाण-विवेचयत्-परिष्ठापयत् । ठाणा० ३३० । 'लिंगः-विङ्गः-रजोहरणमुखपोतिकादि: श्रमणरूपः। व्य. विग्धारिय-विनाशितम् । मर० । प्र० २४४ आ ।
विग्रहः-अवग्रहः श्रेण्यन्तरसंक्रान्त पर्यायः। तस्वा० २-२८ । लेषु-इष्टकाशकलं मृतिकापिण्डो वा । वृ० प्र० १५१ । विज्जियाव-(देशीवचनम्) इक्षुः। व्य००१मा। धंसाणिय-वनस्पतिविशेषः । मग० ८०४ ।
विज्ञः-जीवः । अग०११२ । वइर-वनस्वामी स्थावर्तानशनी । मर० । विज्ञाता-विविधो-मिशिषो वा ज्ञाता विझतः तत्राती. वइदेही-वैदेही-मिथिलापुरी। उत्त० ३२० । | यज्ञातभ्यः प्रधानतरः । सम. १०६ । वक्खारो-एकस्यां वक्षम्यामभिनिविंगतो विष्वक् अप- विज्ञानशतं-कुम्भकारशिल्यादिकम् । ०प्र० १३६ । परकः । व्य० वि० १९. बा।
| विट्टरं-हस्थनम्प्रयोजनेषु कुंटपिटवादिषु प्रवर्तनं । व्य. वग्धरणसाला-तोसनिविसए गाममज्झे साला । नि० प्र. ३०४ म। चू० तृ. २१ आ।
विट्टालिओ-विनष्टः । आव० ३७८ । वग्याणि-व्याघ्रचर्मविचित्रितानि । आचा० ३६४ । विडिम-विटपो-विस्तारः । राज०६ । वट्टय
। अनुत्त० ५। वितंड:-यत्रकस्य पक्षपरिग्रहो नापरस्य दूषणमात्रप्रवृत्तः बद्धोसको
। अनुत्त० । स । नि० चू० प्र. २४० ब । वय-व्रतं अव्यवं, प्रजम् । प्रश्न १९ ।
विदेहविन्न-महावीरप्रभोरपरनाम । बाचा. ४२२ । वलइ-अभिमुखो भवति । १० मा०५ ।
विहुमंता-विद्वान् विवेकी यथावतस्थितसंसारस्वभावस्य बलि-चक्रम् । व्य० द्वि० ३१६ अ ।
वेत्ता । सूय० ७५ । वखसोवनादि
। माव० २६० । । विनयित्त्वा-साम्प्रतकालीनपुरुषयोग्यं विनयित्वा । प्रमा
(१२५५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316