Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बिब्बोय ]
आचायधोमानन्दसागरसूरिसङ्कलित:
[ सरख
विहारत्वात, इस्थमुरगाविसमश्च यतो भवति ततः श्रमणः । विब्बोय-विवोक:-स्त्रीणामनादरकृतः । प्रम० १३६ । दश. ५३ । श्रमणः निर्ग्रन्थ-शवयादिः। दश० १७३। विमोह-विमोक्षः आचारप्रकल्पे अष्टमो भेदः ।आव०६६० । श्रमण:-यथा मम न प्रियं दुःखं, प्रतिकूलत्त्वाद, विल्लहला-स्फीता । आव० ५६६ ।
ज्ञात्येवमेव सबंजीवानां दुःखप्रतिकूलत्वं न हन्ति स्वयं विस्मापक-इन्द्रजाली । ठाणा. २९५ ।
न घातयत्यन्यश्च शब्दाघ्नतं नानुमन्यतेऽन्यम्, इत्यनेन वीसुंभेज्झा-शरीरादिष्वग्भवेत् । व्य० द्वि० ३२ आ। प्रकारेण समम् अणति तुल्यं गच्छति यस्तेनासौ श्रमणः । वृत्तपरिक्षेपः-विष्कम्भकृतेर्दशगुणया मूलम् । तत्त्वा० दश० ८३ । स्वजने जने च समः समश्च मानापमानयोः ३-११ ।
श्रमणः । समिति-समतया शत्रुमित्रादिष्वणन्ति-प्रवर्तन्त वृत्तविष्कम्भ-ज्यावर्गचतुर्भागयुक्त मिषुवर्गमिषुविभक्तं तत्प्र- इति समणा: । "नास्ति च तस्य कोऽपि द्वेष्यः प्रियो तिकृतिः । तत्त्वा० ३-११ ।
वा सर्वेष्वपि जीवेषु । एतेन भवति सममा एषोऽन्योऽपि टिआ-उपधिवेण्टलिका । ओघ० ८२ ।
पर्यायः । ठाणा० २५२ । वेकच्छी
। ओघ २०६। समणगो-श्रमणक: । आव० ५५८ । वेहल्ले
। अनुत्त० १,२। समणधम्म-धमणधर्मः क्षान्त्यादिकः चरणकरणात्मको वेहासे
। अनुत्त०१। वा । बाचा०६। वै-निपात:-हिशब्दार्थत्वात् यस्मादर्थे । विशे० ८३१।। समणधम्म-श्रमणधर्मः-साधुधर्मः क्षान्त्यादिकः। आव० संकरो-संकरः-संकीर्णत्वं, एकत्त्वम् वा । विशे० ६१७ । । ५७२ । २०। सट्ठिहायन-वष्टिहायनः षष्टिवर्षप्रमाणः । उत्त० ३४६ । | समणपडिलेहिया-श्रमणप्रतिलेखिता। दश० ४८.६ । समण-शमनं-चिकित्सा । आव० ६१० । शमनस्कं- समणभूए-श्रमणो-निग्रंन्यस्तद्वद्यस्तदनुष्ठानकरणात् स श्रमसमभावम् । प्रभ० १३६ । श्रमणः-साधुः । भग० १४१ । णभूत:-साधुकल्पः,उपासकस्य एकादशमपडिमा ।सम.१६॥ ठाणा० २३१ । धमग:-श्राम्यति-तपस्यति इति षमण:- समणवणीमते-यञ्चमवनीपकः । ठाणा० ३४१ । साधुः। दश०५२। श्रमण:-श्राम्यति-तपस्यति इति समणसढ-श्रमणश्राद्धः-चक्षुरिन्द्रियान्तहष्टान्ते वसन्तपुरे घमणः, प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतो जिनदत्तसार्थवाहपुत्रः । आव० ३६९-१२ । गुरूपदेशादनशनादि यथाशल्याप्राणोपरमात्तपधारति । समणसमय-श्रमणसमयकेतुः-साधुसिद्धान्तचिह्नम् । ८४७ । दश. २३ । श्रमण:-उरगसमः परकृतविलनिवासियादा.
समणसेज-श्रमणशय्या-साधुवसतिः । आव० ७६५.२४ । हारानास्वादनात्संयमैकदृष्टित्वाच्च,गिरिसमः । दश० ८३ ।। समणा-शक्रेन्द्रस्याग्रमहिषीनां राजधानि । ठाणा० २३१ । गिरिसम:-परीषहपवनाकम्प्यत्वात, ज्वलनसम:-तपतेजः | समणाणूकंपा-श्रमणानुकम्पा-श्रमणेभ्योऽनुकम्पा-श्रमणप्रधानत्वात् तृणादिष्विव सूत्रार्थेष्वतृप्तेः एषणोयोशनादी | भक्तिः । दश० ६७ । चाविशेषप्रवृत्तेरिति, सागरसमो-गम्भीरत्वाज्ज्ञानादिरत्ना- | समणुगम्ममारणे-समनुगम्यमानः-जात्यन्तभवन स्वत एव करस्वात् स्वमर्यादानतिक्रमाच्च, नभस्तलसम:-सर्वत्र नि- सूत्रतः । जीवा० १३६ । रालम्बनत्वात्, तरुगणसमः-अपवर्गफलार्थिसत्त्वशकुनोल. | सम्प्रतिः-कुणालपुत्रः । विशे० ४१० । यत्वात वासीचन्दनकरूपत्वात, भमरसम:-अनियतवृत्ति- | सम्प्रतिनरेन्द्र-अन्यानमहोत्सवकारक: बृ०प्र०२७८ था। स्वात, मृगसम:-संसारभयोद्विग्न स्वात, धरणिसमः-सर्वखेद.
सरक्ख-सरजस्क:पृथवीरजोगुण्डितः । दश । सरजस्क:सहिष्णत्त्वात, जलरुइसम:-काममोगोद्भवस्वेऽपि पङ्कज
कपालपूजकः । आव० ३९६ । सरजस्क:-चक्षुरिन्द्रियान्त. लाभ्यामिव तदूर्ववृत्तः, रविसमः-धर्मास्तिकायादिलोकम- दृष्टान्ते सरजस्कः। आव. ३९९ । सरजस्क:-क्षारः । धिकृत्य विशेषेण प्रकाशकत्वात्, पवनसमः-अप्रतिवद्ध- | बृ. प्र. ३०६ मा
( १२५६ )
परि० १, समाप्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316