Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 251
________________ णिवेययंति ] निवेययंति-निवेदयन्ति - निक्षिपति । बृ० द्वि० २६१ आ णिवेसणं- पाटकः । बृ० द्वि० १४७ आ । णिव्वता - निर्वृताः अविरताः प्राणातिपातादिभ्यः । ठाणto १२६ । णिव्वत्तित - निर्वर्तित: अर्जितः । ठाणा० १७६ । णिग्वाण-घनघातिकर्म चतुष्टयक्ष येण केवलज्ञानावाप्तिः । सूत्र १९७ । निर्वृतिर्निर्वाण:- निवृतिः स्वास्थ्यमिति, जीवन्मुक्तिरिति । उत्त० १८५ । णिविट्ठ - निविष्टं स्थितमवगाढमर्थोपार्जनोपाये मातापि प्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा । आचा० १०२ । निविष्टा - आसेवितविवक्षितचारित्रा अनुपरि हारिका । ठाणा १६८ । निर्विष्ट:- आसेवितः प्रस्तुत - तपोविशेषः । अनु० २२१ । निविटुकाइए - निविष्ट:- आसेवितः प्रस्तुत तपोविशेषः कायो येषां ते निविष्टकायाः त एव निर्विष्टकायिकाः साधवः, तदाश्रयत्वात् प्रस्तुतचारित्रमपि निर्विष्टकायिकम् । अनु० २२१ । निव्विसए - निविशन्ति - उपभुंजते । बृ० द्वि० १९१ मा । विधिसति - निर्विशति - समस्तं प्रवेशयति । ठाणा० ३००। व्विस माणए - निर्विश्यमानं आसेख्यमानं, अथवा तदनुष्ठातारः साधवो निविदयमानकाः, तत्सहयोगात्तदपि निर्विश्यमानकम् | अनु० २२१ । निव्वुया - निर्वृताः- क्रोधाद्याद्यपगमेन शीतीभूताः । आचा० आचार्यश्री आनन्दसागरसूरिसङ्कलित: Jain Education International [ णोतदन्नवयण ठाणा० ३६३ । निस्सेस- निःशेषः -शेषाभावः । उत्त० ३०५ । निःश्रेयसःमोक्षः । उत्त० २६०, ३०५ । णिही नितरां धीयते - स्थाप्यते यस्मिन् स निधिः - विशिष्टरत्नसुवर्णादिद्रव्यभाजनम् । ठाणा० ३४० । णिहुअ-निभृतं निश्चलं विषयाभिलाषादिभिरक्ष्योभ्यम् । उत्त० ४५७ । णीयाए - निदया- आभोगतः । सम० १४६ । णोसंक- नि.शङ्क- शरीरादिनिरपेक्षं शंकाख्यसम्यक्त्वातिचारविरहितं वा । उत्त० ४५७ । णीसिघियं नि: सिङ्घतं - निः सिङ्घनम् । आव० २५ । णोहारिम- निहारिम: - दूरदेशगामिनी । ओप० ८ । गोह-स्नुहिः- वनस्पतिकायिकभेद: । जोवा० २७ । णु-तु- निश्चितम् । वृ० प्र० ८० आ । उणिता-निपुणं - सूक्ष्मं ज्ञानं तेन चरतीति नैपुणिका । । ठाणा० ४५२ । उणियं - नैपुण्यानि - लिपिगणितादिकलाकौशलानि । बृ० तृ० ६२ आा । रोगम-नेकैः प्रभूतै मनि महासत्ता सामान्यविशेषा दिज्ञानमिमीते मिनोति वा वस्तूनि परिच्छिनत्तीति नैगमः । अनु० २६४ | नगमा - वाणिजकाः । भग० ७३६ । नंनमः - परिच्छेदभवः । अनु० २६४ । खेता - नेता - स्वयमस्तं गमनेनाहोरात्रपरिसमापको नक्षत्ररूपः । सूर्य ० १३३ । २६६ । सिग्ग - निसर्ग :- स्वभावः । आव० ६०४ । निसर्ग :- खेति - नयति- गमयति । सूर्य० ३३ । करेति, उप्पादयति । स्वभावोऽनुपदेशः । ठाणा० १६० । णिसङ्कं - निसृष्टं - दत्तम् । आचा० २७१ । मिसढ - निषध: - वर्षधरपर्वतविशेषः । ठाणा० ७० । णि सण्ण-निषण्णः - उपविष्टः । ओष० २२ । जिसीहिय- नैषेधिकी- शरीरम् । आव ० २६६ । निषिध्यन्ते-निराक्रियन्ते अस्यां कर्माणीति । नैषेधिकी - निर्वा भूमिः । निषेधे - सकलकर्म निराकरणलक्षणे भवा नंषेविकी - भुक्तिगतिः, प्रतिमा । उत्त० ३२२ । निस्सित निश्रितं शिष्यत्वादिप्रतिपन्नः रामः आहारादि लिप्सा । ठाणा ० ३१६ । निश्रितः- विङ्गप्रमि-तोऽभिधीयते । | णोतदन्नवयण-नोतदन्यवचनं घटे घटवचनवत् । ठाणा ( १२४८ ) नि० चु० प्र० २०५ आ । २६६ । म्मं - मं-चिह्नमुपलक्षणम् । बृ० तृ० १११ अ । स्पेस लिए - निषद्या- उपवेशन विशेषः । ठाणा प्राणिपत्य पृच्छा - निषद्या । आव० २७७ । सज्जी- नैषधिक: । आव० ६४८ । णोअवयणा-नोजवचनं - अभणन निवृत्तिर्वचनमात्रं डित्थादिवदिति वचनमात्रम् । निरर्थकम्। ठाणा० १४१ इंदिपचक्ख-नोइन्द्रिय प्रत्यक्षं - इन्द्रिय प्रत्यक्षं यन्न भवति तत् । अनु० २१२ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316