Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 249
________________ डाणचवल] माचार्यश्रीआनन्दसागरसूरिसङ्कलित: [णयप्पमाण अवरथारूपकालः । व्य० द्वि० ४४६ । स्थान-यात्म-| विशेष ५५६ । प्रवचनसंयमोगघातवजितो भूभागः । वृ० प्र० २५० अ । | ठियप्पा-स्थितास्मा-स्थितो ज्ञानादिके मोक्षादध्वन्यात्मा स्थानं-तिष्टंति स्वाध्यायव्यापत्ता अस्मिन्निति स्थानम् ।। यस्य स स्थितात्मा । बाचा. २५८ । ध्य. प्र. १२७ मा। ठियाई-स्थितानि-कि जोवप्रदेशावगढक्षेत्रस्याभ्यन्तरवर्तीनि । ठाणचवल-स्थानचपल:-तिष्ठधपि चलग्नेवास्ते हस्ता- | भग. ८५७ । दिभिः। उत्त० ३४६ । ठाणरए-स्थानरता:-कायोत्सर्गकारिणः । आचा० ६६९। डहरगं-प्रवज्या पर्यायेण यस्य त्रीणिवर्षानि यावत् परिपूर्णानि ठाणाइ-स्थानानि-अभिहितरूपाणि तिष्ठन्त्येषु सुकृतिनो पंचदशवर्षाणि । व्य० प्र० ३.२ । जन्तव इति स्थानानि-आवासात्मकानि । उत्त० २५२ । डिडिम-पोत्पत्तिः । ६० त० १९६अ। ठावइत्ता-स्थापयित्वा-निवेश्य, कृत्वा । उत्त० ३१३ ।। डोवा-येषो गृहाणि च सन्ति गीतं च गायंती । व्यव० प्र. ठिइ-स्थिति:-मर्यादा । ठाणा० २४४ । स्थितिः-मर्यादा । २८५ । भग० ५४५ । | डोड-महोदर:-भट्टः-ब्राह्मणः । आव० ४३४ । ठिपकप्प-स्थितिप्रकल्पं-अवस्थानविकल्पनम् । ठाणा. १४३ । स्थितिप्रकल्पं-अवस्थानविकल्पनमेतेष्वहं तिष्ठामि टेणियालिय-टेणिकाधिक:-पक्षिविशेषः । अनुत्त. ४ । एते वा मम तिष्ठन्तु स्थिरा भवन्तिवत्येवं स्थित्या वा ढोयं-समीपमागन्तुम् । नि० चू० द्वि० ४३ अ । मर्यादया प्रकृष्टः कल्प: आचारः स्थितिप्रकल्पः। ठाणा. ठिइसकम-मूलप्रकृतीनामुत्तरप्रकृतीनी वा स्थितेयंदुत्कर्षणं | णं-युस्मान् । पाव. १०८ । अपकर्षणं वा प्रकृप्यन्तरस्थिती वा नयनं स स्थितिसङ्ग- | गंदी-नन्दिः । राज. ६८ । कमः। ठाणा०२२२ । गरणिद्धिमण-नगरनिर्वमनं-नगरक्षासम् । ठाणा ठिई-स्थिति:-मर्यादा । ठाणी३७४ । स्थिति:-कर्म- २९४ । त्वापट्टनमात्ररूपा अनुभवरूपा च स्थिति:-अवस्थानम् । गग्गती-नग्गतिः-द्रव्यव्युत्सर्ग गान्धारजनपदे पुरिमपुरासम० ८१ । स्थिति:-नारकादिपर्यायेण जीवानामाव. | धिपतिः, य: पुष्पितानं दृष्ट्वा संबुद्धः। बाव. ०१६ । स्थानकालः । सम० १४१ । स्थिति:-स्थीयतेऽनयाऽर्थात | जग्गोहपरिमंडले-न्यग्रोधवत् परिमण्डलं न्यग्रोधपरि. देवमय इति देवायुः । उत्त० २७८ । मण्डलम् । ठाणा० ३५७ । ठित-स्थितं-अप्रच्युतम् । अनु. १५ । णट्ट-नृत्यन्तिस्म नृत्ताः-वृत्तविधायिनः । ०३० १२३ । ठिति-स्थिति: समाचारः, मासकल्पादिकः । ठाणा० ३००। णमंसमारणे-नमस्पन-पञ्चाङ्गप्रमाणादिना । जं० प्र० ठिती-स्थिति:-मर्यादा । ठाणा.१६७ । स्थिति:-व्यवस्था। १६० । ठाणा. २१४ । णय-ननगतीति नय:-वस्त्ववबोधगोचरं प्रापयति, अनेकठितीउदीरणा-वीर्यादेव चाप्राप्तोदयया स्थित्या सहा धर्मास्मकज्ञेया व्यवसायान्तरहेतुः । आव० २२ । नयःप्राप्तो यया स्थितिरनुभूयते सा स्थित्युदीरणा । ठाणा० नेपमादिः । दश० ८८ । २२१ । णयप्पमाण-नया-नंगमादयः सप्त-द्रव्यास्तिकपर्यायास्ति. ठिय-स्थितः । आचा० २२४ । कभेदात ज्ञाननयक्रियानयभेदानिश्चयव्यवहारभेदाद्वादी ते ठियकप-स्थितिकल्प:-कल्पविशेषः । भग० ८९४ । । एव तावेद वा प्रमाण-वस्तुतस्वपरिच्छेदनं नयप्रमाणम् । स्थितकल्प:-भरतैरावतप्रथमचरमतीर्थकरसाधूनां कल्पः।। सम० ११५ । (१२४६ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316