Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
झामण ]
कामण-ध्यानं - प्रदीपनकम् । व्य० प्र० १९० छ । दाहः । व्य० प्र० १२० था ।
कामिए- ध्यातो- दग्धो व्यामितो वा ईषदृग्धः । भग०
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ५, परि० १
६८३ ।
कामियं दतं । नि० चू० प्र० १४१ अ । काया - ध्याता, चिन्तिता, अभिलषिता । उत्त० ३६५ । झियमाई - ध्यायेत् कुर्यात् । उत्त० ५३६ ।
어
अनु० ३ ।
ठासवडतो -सन्मुखं तिष्ठ । उ० ५२-१३ | ठाणं - इत्थी अच्छणठाणं । नि० चू० प्र० १०६ आ । स्थानं आश्रयः । धाचा० ८८ । स्थानं आश्रयः कामगुणः । आचा० १६ । स्थानं-इष्टानिष्टविषयगुणभेदेन व्यवस्थितो गुणरूपः संसार एव । आचा० ९९ । स्थानं निषद्या । ठाणा. ४४५ । स्थानं वस्तु । ठाणा० ३५५ । स्थानंपरिहारसेवाश्रयवस्तू । सम० ३६ । स्थानं स्थानम् । ठाणा० ३७३ । स्थान:- भेदः । ठाणा० ३०२ । स्थान:आश्रयः कारणम् । सम० ११ । स्थानं कायोत्सर्गः । ठाणा० २६८ । स्थानं-ऊर्द्धस्थानं कायोत्सर्गादि । ठाणा० ४०९ । स्थान:-आश्रयः त्रसस्थावर कायलक्षणः ठाणा० १०१ । स्थानं प्रदेशः । आचा० २९४ । स्थानंनिमित्तम् । सम० ५२ । स्थान:- गुणः । ठाणा० ४४ । स्थान:- कारणः । ठाणा० ६३ । स्थानः- कारणः । ठाणा० ८६ । स्थान:- कारणम् । खोष १८९ । स्थानक :आख्यानादिक्रियाविशेषलक्षणः । ठाणा० २६६ । स्थानक:नारकत्वादिः पर्यायः । ठाणा० २८६ । स्थानं वस्तु । ठाणा० ४४१ । स्थान:- प्रकायः । ठाणा० ५२१ । स्थान:वस्तू 1 ठाणा • ४६ । स्थानं - आश्रयः भेदः । सम० १४ । स्थान - प्रकार: । ठाणा० ६१ । स्थानं-आश्रयभेदः पर्यायो वा । सम० ३८ । स्थानं हेतुः । ठाणा० ३८६ | स्थान:- भेदः । सम० ४० । स्थानं तिष्ठति यस्मिनु कर्मकृद्विकाररहितत्वेन सदाऽवस्थितो भवति तत्स्थानं क्षीणंकर्मणो जीवस्य स्वरूपं लोकाग्रं वा । सम० ५ । स्थानंकायोत्सर्गोपवेशनशयन भेदात् त्रिरूपम् । सम० १०७ । तिष्ठत्यस्मिन्नु नातः परं गच्छतीति स्थानम् । उत्त० ३१६ । स्थान:-आश्रयः कारणः । उत्त० ६१४ । स्थान:गुणविशेषः । ठाणा० ४१६ । स्थानं मिथ्याऽध्यवसायाधारभूतम् । उत्त० ४४३ । स्थानं कामावस्थितिभेदः । उत्त० ६०७ । स्थानं - कायोत्सर्गः । ओघ ० २१४ स्थानं वसनम् । ओघ० ५९ । स्थानं कायोत्सर्गादि । ओघ० १०६ । स्थानं - उत्कर्षापकर्षरूपम् उत्त ६५२ । स्थान - संसारः । ठाणा० ५१२ । स्थान- ऊध्वस्थानम् । उत्त० ५१६ । स्थानं कारणम् । ओघ० ६० । स्थानं( १२४५ )
ठप्पं- स्याप्यः - अनधिकृतः । अनु० १६१ । स्थाप्यंअसंव्यवहार्यम् । अनु० ३ । स्थाप्यं तिष्ठतु । अनु० १५१ । ठवण-स्थाप्यानि नैतेषु केनापि प्रवेष्टव्यम् । बृ० प्र० २४६ आ
aणकुलाई - बृहत्प्रयोजनानि । उ०मा० । ठवणकुले - स्थापनाकुलानि - आचार्यादिप्रायोग्यदायकानि ।
बृ० प्र० २३२ मा ।
ठेवणा-स्थापनं स्थापना-अपायावधारितस्यार्थरूप हृदिस्थापना - वासना । नंदी० १७७ । स्थापनं स्थापना-काष्ठकर्मादिगतावश्यक वत्साध्वादिरूपा । अनु० १२ । ठवणाकम्म-स्थापनाकम् - आपन्नं दूषणमपोह्य स्वाभिम मतस्थापना कार्येत्येवं विधार्थप्रतिपत्तिर्यतो खायते तत् स्थापनाकमं, सव्यभिचारो हेतुर्य: सहसोपन्यस्तस्तस्य समर्थनार्थं यो दृष्टान्तः पुनरुपन्यस्यते स स्थापनाकर्क्स | ठाणा० २५७ ।
ठवणाकाय स्थापनाकाय:- चन्दन कादिस्थापनायां सदसद्भा वमाश्रित्य काय: । आव० ७६७ । ठवणाठाण - स्थापनास्थानं-यो यद्गुणोपेतो यस्मिनाचा. र्यादिपदे स्थाप्यते स एव तिष्ठत्यस्मिन् स्थान इति स्थापनास्थानम् । उत्त० ४२२ । ठवणादिणं पर्युषणा दिवसः । नृ० तृ० १७७ म । उवणासञ्च - स्थापना सत्यं - अक्षरमुद्राविन्यासादिषु माषकोऽयं कार्षापणोऽयं शतमिदं सहस्रमिदमिति । दश०
यथा
Jain Education International
२०८ ।
ठवणिज्ज स्थापनीयं - अनधिकृतम् । अनु० ३ । स्थाप्यंखरं स्वस्वरूपप्रतिपादनेऽप्यसमर्थम् । अनु० ३ ॥ वणिजाई - स्वाप्यानि गुर्वनधीनत्वेनोद्देशाद्यविषयभूताि
[ ठाणं
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316