________________
झामण ]
कामण-ध्यानं - प्रदीपनकम् । व्य० प्र० १९० छ । दाहः । व्य० प्र० १२० था ।
कामिए- ध्यातो- दग्धो व्यामितो वा ईषदृग्धः । भग०
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ५, परि० १
६८३ ।
कामियं दतं । नि० चू० प्र० १४१ अ । काया - ध्याता, चिन्तिता, अभिलषिता । उत्त० ३६५ । झियमाई - ध्यायेत् कुर्यात् । उत्त० ५३६ ।
어
अनु० ३ ।
ठासवडतो -सन्मुखं तिष्ठ । उ० ५२-१३ | ठाणं - इत्थी अच्छणठाणं । नि० चू० प्र० १०६ आ । स्थानं आश्रयः । धाचा० ८८ । स्थानं आश्रयः कामगुणः । आचा० १६ । स्थानं-इष्टानिष्टविषयगुणभेदेन व्यवस्थितो गुणरूपः संसार एव । आचा० ९९ । स्थानं निषद्या । ठाणा. ४४५ । स्थानं वस्तु । ठाणा० ३५५ । स्थानंपरिहारसेवाश्रयवस्तू । सम० ३६ । स्थानं स्थानम् । ठाणा० ३७३ । स्थान:- भेदः । ठाणा० ३०२ । स्थान:आश्रयः कारणम् । सम० ११ । स्थानं कायोत्सर्गः । ठाणा० २६८ । स्थानं-ऊर्द्धस्थानं कायोत्सर्गादि । ठाणा० ४०९ । स्थान:-आश्रयः त्रसस्थावर कायलक्षणः ठाणा० १०१ । स्थानं प्रदेशः । आचा० २९४ । स्थानंनिमित्तम् । सम० ५२ । स्थान:- गुणः । ठाणा० ४४ । स्थान:- कारणः । ठाणा० ६३ । स्थानः- कारणः । ठाणा० ८६ । स्थान:- कारणम् । खोष १८९ । स्थानक :आख्यानादिक्रियाविशेषलक्षणः । ठाणा० २६६ । स्थानक:नारकत्वादिः पर्यायः । ठाणा० २८६ । स्थानं वस्तु । ठाणा० ४४१ । स्थान:- प्रकायः । ठाणा० ५२१ । स्थान:वस्तू 1 ठाणा • ४६ । स्थानं - आश्रयः भेदः । सम० १४ । स्थान - प्रकार: । ठाणा० ६१ । स्थानं-आश्रयभेदः पर्यायो वा । सम० ३८ । स्थानं हेतुः । ठाणा० ३८६ | स्थान:- भेदः । सम० ४० । स्थानं तिष्ठति यस्मिनु कर्मकृद्विकाररहितत्वेन सदाऽवस्थितो भवति तत्स्थानं क्षीणंकर्मणो जीवस्य स्वरूपं लोकाग्रं वा । सम० ५ । स्थानंकायोत्सर्गोपवेशनशयन भेदात् त्रिरूपम् । सम० १०७ । तिष्ठत्यस्मिन्नु नातः परं गच्छतीति स्थानम् । उत्त० ३१६ । स्थान:-आश्रयः कारणः । उत्त० ६१४ । स्थान:गुणविशेषः । ठाणा० ४१६ । स्थानं मिथ्याऽध्यवसायाधारभूतम् । उत्त० ४४३ । स्थानं कामावस्थितिभेदः । उत्त० ६०७ । स्थानं - कायोत्सर्गः । ओघ ० २१४ स्थानं वसनम् । ओघ० ५९ । स्थानं कायोत्सर्गादि । ओघ० १०६ । स्थानं - उत्कर्षापकर्षरूपम् उत्त ६५२ । स्थान - संसारः । ठाणा० ५१२ । स्थान- ऊध्वस्थानम् । उत्त० ५१६ । स्थानं कारणम् । ओघ० ६० । स्थानं( १२४५ )
ठप्पं- स्याप्यः - अनधिकृतः । अनु० १६१ । स्थाप्यंअसंव्यवहार्यम् । अनु० ३ । स्थाप्यं तिष्ठतु । अनु० १५१ । ठवण-स्थाप्यानि नैतेषु केनापि प्रवेष्टव्यम् । बृ० प्र० २४६ आ
aणकुलाई - बृहत्प्रयोजनानि । उ०मा० । ठवणकुले - स्थापनाकुलानि - आचार्यादिप्रायोग्यदायकानि ।
बृ० प्र० २३२ मा ।
ठेवणा-स्थापनं स्थापना-अपायावधारितस्यार्थरूप हृदिस्थापना - वासना । नंदी० १७७ । स्थापनं स्थापना-काष्ठकर्मादिगतावश्यक वत्साध्वादिरूपा । अनु० १२ । ठवणाकम्म-स्थापनाकम् - आपन्नं दूषणमपोह्य स्वाभिम मतस्थापना कार्येत्येवं विधार्थप्रतिपत्तिर्यतो खायते तत् स्थापनाकमं, सव्यभिचारो हेतुर्य: सहसोपन्यस्तस्तस्य समर्थनार्थं यो दृष्टान्तः पुनरुपन्यस्यते स स्थापनाकर्क्स | ठाणा० २५७ ।
ठवणाकाय स्थापनाकाय:- चन्दन कादिस्थापनायां सदसद्भा वमाश्रित्य काय: । आव० ७६७ । ठवणाठाण - स्थापनास्थानं-यो यद्गुणोपेतो यस्मिनाचा. र्यादिपदे स्थाप्यते स एव तिष्ठत्यस्मिन् स्थान इति स्थापनास्थानम् । उत्त० ४२२ । ठवणादिणं पर्युषणा दिवसः । नृ० तृ० १७७ म । उवणासञ्च - स्थापना सत्यं - अक्षरमुद्राविन्यासादिषु माषकोऽयं कार्षापणोऽयं शतमिदं सहस्रमिदमिति । दश०
यथा
Jain Education International
२०८ ।
ठवणिज्ज स्थापनीयं - अनधिकृतम् । अनु० ३ । स्थाप्यंखरं स्वस्वरूपप्रतिपादनेऽप्यसमर्थम् । अनु० ३ ॥ वणिजाई - स्वाप्यानि गुर्वनधीनत्वेनोद्देशाद्यविषयभूताि
[ ठाणं
For Private & Personal Use Only
www.jainelibrary.org