________________
जोगवाहियत्ता]
आचार्यश्रीमानम्बसागरसूरिसङ्कलित:
[ झाणविभत्ति
-
म
यदुतानुयोग उपायोऽर्थावगमादि चोपेयमिति तदा स | योनि:-जाति: । ठाणा. ३९५ । युवन्ति-तेजसकार्मणअयोजनाभिधानादेवाभिहित इत्यवसरलक्षणः सम्बन्धः ।। शरीरवन्तः सन्त औदारिकशरीरेण वैवियशरीरारेण वाजठाणा०१। योयः-व्यापारः, सूत्रस्यार्थप्रतिपादनरूपः ।। स्थिति । योनय:-जीवानामेवीत्पत्तिस्थानानि । नंदी०८। ठाणा ३ । योगः-वीर्यान्तराय क्षयक्षयोपशमसमुस्थलब्धि. जोणोपमुह-योनिप्रमुखानि-उत्पत्तिस्थानप्रभवानि । सम० विशेषप्रत्ययममि सन्ध्यनभिसन्धिपूर्वमात्मनो वीर्य योगः।। २६ । ठाणा० १०६ । योग:-वीर्यान्तरायक्षयक्षयोपशमजनितो | जोत्तरज्जुयजुग-योक्त्र रज्जुकायुग-योक्त्राभिधान रज्जुकाजीवपरिणामविशेषः । ठाणा. १०७। योग:-करण- युग्मम् । भग ४५६ । कारणानुमतिरूपो व्यापारः। ठाणा० १०७ । योग:- जोसिया-जोषित्वा-प्रोतयित्वा । व्य० द्वि. २०० । सुत्रस्याभिधेयाचं प्रति व्यापार । गणा० ४८।। योग:- जोह-युध्यतीति योध:-सुभटः । उत्त० ३५० । योषस्थानं सिद्धस्योदितिः। आव० २९ । योग:-मनोवाक्कायविषयं आलिढादि । उत्त० ६१६ । वीर्यम् । अनु० २४० । योगः-अलब्धस्य लामो योगः । हा-योधा:-सहस्रयोधादयः । भय ४६३ । उत्त० २८३ । योजनं योग:-व्यापारः समाधिः। उत्त० | जोज्ञानविसंवादयोगः अकालस्वाध्यायादिना । आव. ३४७। योग:-उपधानादिरूचित्तव्यापारः । उत्त०७१३।। ५८० । योग:-घटना । ओघ० १८ । व्यापारः । ठाणा० ४०६ । योग-कायादि । ओघ २२० । योप:-अञ्ज- | झंपणा-स्थागना: । बृ०४० ८८ अ। नादिः । आचा० ३५१ । योग:-शुभमनोवाक्काय- | झर-ध्वज: कल्पपालः । बृ० तृ० २११ आ। व्यापारः । उत्त. २६६ । योगः-पृथगे
झय-ध्वजोत्सवः । भाव. १५७ । ध्वजः-चक्रसिंहादिलाञ्छव्यापायः । उत्त० २९६ । योग:-ग्लानयावृत्त्यादि
नोपेतः । भग. ४७६ ।। व्यापारः । भय० ३१ । योगा:-बन्धाध्यवसायस्थानः। झरणं-स्मरणम् । ६० तृ० १७० अ । बाचा० १०२ ।
झवण-ध्यापनं-उपशमश्रेण्या कर्मानुदयलक्षणं विध्या, जोगवाहियत्ता-योगेन-समाधिना सर्वत्रानुत्सुकत्वलक्षणेन | | पनम् । आचा० २६८ । वहतीत्येवशीलो योगवाही तद्भावस्तत्ता-योगवाहिता । | झांझगदेव-पृथ्वीपरपुत्रः । (१) १८८ । ठाणा० ५१४ । योगवाहिता-श्रुतोपधानकारिता । ठाणा. झाणंतर-ध्यानयो:-शुक्लध्यानद्वितीयतृतीय भेदलक्षणयोर११४ ।
स्तरं-मध्यं ध्यानान्तरम् । ठाणा० ४६५ । ध्यानान्तरंजोगवाहिया-योगवायिता-श्रुतोपधानकारित्वं समाधिस्था- अदृढाध्यवसायरूपा चिन्ता । वृ०प्र० २५५ आ। यिता वा । ठाणा० १२० ।
झाण-ध्यातिदंघानं-एकाग्रचिन्तानिरोधः । ठाणा० ३६५। जोगसच्चं-योगसत्य-योगाना-मनःप्रभृतीनामवितथत्वम् ।
१२ । ध्यातयो ध्यानानि-अन्तर्मुहूर्त्तकालं चित्तस्थिरता सम. ४६ । मनःप्रभृतीनामवितथत्वम् । प्रभ. १४५ । लक्षणानि । ठणा० १८८ । ध्यानम्-अर्थविषय एव जोगा-योगा-उपधानानि । व्य० प्र.६ अ। योगा
मानसाविण्यापारणम् । उत्त० ५३६ । ध्यान-अचंचितपादयलेपप्रभृतयो गगनागमनादिफलाः । बु. प्र. २०३ नात्मकम् । व्य० प्र० १७१ आ । ध्यान-अन्तमहत्तं
यावञ्चित्तस्यै काग्रता योगनिरोधश्च ध्यानम् । सम०१ । जोगी-योगी-महावंद्यः । ६०प्र० १६० ।
ध्यान-सूक्ष्मसूत्रार्थलक्षणं क्षितिवलयद्वीपसागरमवनादिया। नोगे-योगत:-संबन्धतः । ठाणा० ४६० ।
उत्त० ५३८ । जोग्ग-योग्या-गुणनिका । मग. ५४२ ।
झाणविमत्ति-ध्यानानि-आर्तध्यानादीनि तेषां विभजनं जोजो-योनि:-जीवस्योत्पत्तिस्थानम् । ठाणा. १२१ । । विभक्तिर्यस्यां ग्रन्थपद्धती सा ध्यानविभक्तिः । नदी० २०५।
(१२४४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org