________________
जायामाया ]
अल्पपरिचितसैदान्तिकशब्दकोषः, मा० ५, परि० १
। जोग
जायामाया-यात्रा संयमयात्रा तस्यो मात्रा यात्रामात्रा । जुत्ति-द्युति: शरीरामरणादोनाम् । ठाणा० ११६ । बाचा० १६६ ।
जुत्तिलेव-युक्तिलेपः । ६० प्र० ८२ अ । युक्तिलेपा-पाषाजालि-अनुत्तरोपपातिके प्रथमवर्गे प्रथममध्ययनम् ।। णादि: खञ्जनलेपश्रा । ओघ० १४५ । युक्तिलेप:-प्रस्तराअनुत्त. १।
दिरूपः शरिकालेपो वा। ओघ १४५ । जालीकुमारो-श्रेणिकधारिण्योः पुत्रः । अनुत्त० १। जुत्ती-बुति:-प्रमा महात्म्यमित्यर्थः । ठाणा. ३५४ । जावंतिया-यावतिको । बृ० प्र० ६३ आ।
द्युतिः शरीकान्तिः । उत्त० २८४ । युक्ती: द्रव्यसंयोगान् जावकहिया-यावस्कथिकाः ये तु जिनकल्पं प्रतिपद्यन्ते । हेतून्वा वेत्ति । आचा. ४१६ । ते । बृ० प्र० २२७ मा ।
जुद्धकित्तिपुरिसा-युद्धजनिता या कीत्तिस्तत्प्रधानः पुरुषाः जा सा सा सा-या सा सा सा । आव०६५ ।
युद्धकात्तिपुरुषाः । सम० १५७ । जिअसत्त-काकंचांनुपतिः । अनुत्त० २।
जुद्धनीती-योधानां-शूरपुरुषाणां योत्पत्तिरावरणानां-सन्ना. जिणसण्णिगासं-जिनसन्निकाशं-जिनसमीपम् ।आव० ११॥ दाना-प्रहरणानां खङ्गादोना सा युद्धनीतिः व्यूहरचनादिजीवं जीव-जीववीर्यः नतु शरीरवीर्यः । अनुत्त०७।। लक्षणा। ठाणा० ४५०। जुगए-जुङ्गितं खण्डीकृतं । व्य० द्वि० २०४ ।
जुम्म-युग्म-समराशिविशेषः । मग. ७४३ । बुंगित-पारदारिकादिभिरपराधः प्रवजितो जुंगति इति । | जुयल-युगलं-द्वयम् । ज्ञाता० ४२ । युगल-दयम् । अनु० व्य० द्वि० ३२६ अ ।
१७७। मुंजणता-योजनता-करणम् । ठाणा० ४०६ । जुबरायाणि-युवराजानि-यत्र नाद्यापि राज्याभिषेको जुगंतकरभूमो-पुरुषयुगं तदपेक्षया अन्तकराणां-भवान्त- भवति । आचा० ३७८ । कारिणां निर्वाणगामिन्यमित्यर्थः, भूमि:-कालो, युगान्त-जूआ-छप्पती। नि० चू० प्र० ९८ अ । करभूमिः । ठाणा. १७८ ।
जूमा-कुक्खिकिमिया । नि० चू० प्र० १८६ आ। जुग-युग-पञ्चवर्षमानं कालविशेषः लोकप्रसिद्धम् । ठाणा० | जूवतो-चंद्रः संध्याच्छेदावरुणः सयपकः। व्य• दि० २४१
१७८ । युगं-चतुहस्तप्रमाणम् । बोध० १२७ । जुगमाया-युगमात्रं-चतुर्हस्तप्रमाणं शकटोदिसंस्थितं भू. जूत-यूष:-मुद्गरसः । वृ०० २३४ आ। मागम् । अाचा० ३७७ ।
जूसमंडा-(?)
। व्य. दि. ३५१ हैं। जुगमित्त-युगमात्रं चतुर्हस्तप्रमाणम् । उत्त० ५१५। जूह-यूथं-दृद्वं वधुवरांदिकं । आचा० ४१३ । यूथं-पदानो जुगलिआ-युगलिताः समवेणिस्था: । मोघ० १२२ । पदयोर्वा समूहः । ठाणा० ४९५ । जुगुंछिता-अस्पृश्याः । नि० चू० प्र० १९६ आ। जेकेह-ये केचित--सामस्त्योपदर्शकम् । उत्त० ३१३ । जुग्ग-युग्य-वाहनमश्वादि । ठाणा० २४०।
जेट्टो-ज्येष्ट:-अग्रणीभूय चिंतनिका कारयति स इह ज्येष्टा। जुत्त-योत्रं-तथाविधसंयमनम् । उत्त० ५४८। युक्तं सङ्घतं | बृ.प्र. १२९ अ । समग्रसामग्रीक पूर्वकालापेक्षया वा । ठाणा. २४० । जोइए-यौगिको-प्रशस्तयोगवन्ती-प्रशस्तसदृशस्वात् । भय. युक्त-योत्रितवलीवर्दम् । ६.३० ७९ मा । युक्तो योग्यः । ४५६ ।
वृ० प्र०६३ अ । युक्त:-उचितः । अनु० ८। युक्त:- | जोए-योगः-व्यापारः । बोष० ७१ । - यत्नवान् । बोष० ११३ । युक्तं-सहितम् । अनु० २६२। | जोएइ-योजयति-योक्त्रयति । उत्त० ५५१ । योजयतियुक्तानि-अन्वितानि । उत्त० ३४२ ।।
प्रवर्तयति । दश० १०६ । जुत्तजुगभंज-योत्रं-तथाविधसंयमनं युगं प्रतीतमेव ते भुन- जोएति-योजेति-कूर्वति । सम० १४। क्ति-विनाशयति योत्रयुगमनः। उत्त०५४८ ।
जोग-योमः-सम्बन्धः, स च य यद्यपायोपेयभावलक्षणो ( १२४३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org