________________
जय ]
जय-यत: - बारम्मादुपरतः । उत्त० ५४४ । यतः- यत्नवान् । ओष० ३७ ।
जयणा-यतः - तदनुष्ठानादरकरणरूपा । उत्त० ५२१ । जयमाण- यतमाना:- सविग्नाः । व्य० प्र० ५४ आ । जय - यव:- यवनालकः - कग्याचोलकः । खा० ४१ । जवजवा-यवयवा - यवविशेषाः । ठाणा ० १२४ । जवणा-यापनार्थ - शरीरसंधारणार्थम् । बोध० १८९ । जवणा-यापना- निर्वाहः । उत्त० ६६८ । जवणिज्जं - यापनीयं - मोक्षाण्यनि गच्छतां प्रयोजक इन्द्रि
यादिवश्यतारूपो धर्मः । भग० ७५६ । जवमज्भे- यवमध्या-यवस्थेव मध्यं यस्याः सा । ठाणा० ६५ । यवमध्या या यववत्ति-कवलादिभिराद्यन्तयोहीना मध्ये च वृद्धेति । ठाणा० ११५ । यवमध्या - मध्यमावगाहना । उत्त० ६८३ । जवस - यवसं - गोधूमादिधान्यम् । बाचा० ३८१ । यवसं मुद्गमाषादिः । उत्त० २७२ । जवा। नि० पू० प्र० २७२ मा । जवोदगं -यवोदकं । आचा० ३४६ । यवोदकं यवप्रक्षालनं पानीयम् । उत्त० ४१६ ।
जवोदण-यवोदलम् - यवभक्तम् । उत्त० ४१९ । जसंसिनो - यशस्विनः श्लाघान्विताः । उत्त० २५२ । जसं सी - यशस्विनः पराक्रम प्राप्य प्रसिद्धि प्राप्तत्वात्। सभ० १५६ ।
जस- यशः - प्रख्यातिः । ठाणा० ११६ । यशः- पराक्रमकृत यशः । ठाणा० १३७ | यशः - सर्व दिग्गामी प्रसिद्धिविशेषः । भग० ५४१ | यश:- सामान्येन स्थातिः । प्रज्ञा० ४७५ । यशः - सर्व दिग्यामिनी प्रसिद्धिर्यशः । भग० ४८६ । यश:सर्व दिग्गामप्रख्यातिरूपः । भग० ६४३ । यशः-कमकृता प्रसिद्धिः ! उत्त० २६४ । जसस्सि - यशस्वी - कीर्तिमान् । आचा० ३६४ । जसो किचिणाम- तपःशीर्यत्यागादिना समुपार्जितेन यशसा कीर्तन - सशब्दनं यशः कीर्तिः, यश:- सामान्येन स्थातिः की:- गुणोत्कीर्तनरूपा प्रशंसा, अथवा सर्वदिग्गामिनी पराक्रमकृता वा सर्वजबोस्कीर्तनीयगुणता यशः एकदेश गामिनी पुण्यकृता वा कीर्तिः ते यदुदयवशाद्भवतस्तद्यश:
Jain Education International
आचाय धीमानन्दसागरसूरिसङ्कलित :
कीर्ति नाम । प्रा० ४७५ ।
जहाफुडं - यथा स्फुटम् - सत्यतामनतिक्रान्तमवितयमिति । उत्त० ४५९ ।
जहाजायं यथाजातं - श्रमणत्वभवनलक्षणं जन्माश्रित्य योनिनिष्क्रमणलक्षणं च । सम० २४ ।
महाथाम - यथास्थामं स्वसामर्थ्यानतिक्रमेण
६०६ ।
[ जाया
I
( १२४२
जहानामए - यथानामकः - यथासम्भवनामधेयकः । नंदी० १७६ । यथानामकः - यत्प्रकारनामा ! अनु० १७६ । जहासुत्त सूत्रं - आगमस्तदनतिक्रमेण यथासूत्रं आगमाथिहितोद्गमेषणाद्यबाधातः । उत्त० ६६७ । जागरणं- यजन करणं । नि० चू० द्वि० ८७ अ । जाण - यान्त्यनेन मोक्षमिति यानं चारित्रम् । आचा० १७२ । यानं शकटादि । ठाणा० २४० । यानं गन्त्र्यादि । अनु० १५९ । यानानि - शिबिकादीनि । उत्त० २६१ । जाणविमाण - यानाय गमनाय विमानं यानविमानम् । ठाणा २५० । यानविमानं-यानं गमनं तदथं विमानं, यायतेऽनेनेति यानं तदेव वा विसानं यानविमानं पारि यानिकमिति । सम० ६ ।
जाणसाला - यानशाला:-यत्र यानानि निष्पाद्यन्ते । आचा० ३६६ ।
जात्यसुवर्ण| नंदी० १५७ ॥ जार्नागहाणि यानगृहाणि रथादीनि यत्र यानानि तिष्ठति । आचा० ३६६ ।
जाम - यामो- रात्रेदिनस्य च चतुर्थभागो यद्यपि प्रसिद्धः तथाऽपीह त्रिभाग एव विवक्षितः पूर्व रात्र मध्यरात्रापररात्रलक्षणः । ठाणा० १२८ । जामा-यम्यते - उपरम्यते संसारभ्रमणादेभिरिति यामा:ज्ञानदर्शनचारित्राणि । आचा० २६९ । यामा - व्रत विशेषाः, वयोविशेषः । आचा० २६९ । निवृत्तयः । ठाणा० २०२ । जायगयाजकः यष्टा । उत्त० ५२३ । जायणजीबिण याचनजीविनं याचनेन
For Private & Personal Use Only
उत्त०
जीवनशील म् ।
उत्त० ३६० ।
जाया - यात्रा - संयमयात्रा । ज्ञाता० ६१ | यात्रा - संयमन यात्रा | नंदी० २१० ।
www.jainelibrary.org