________________
छडिया ]
छबडिया - सादडी । नि० चू० प्र० ४२ अ । छन्नाल- पटनाल:- त्रिदंड: । बृ० प्र० ५१ अ । छप्पर - षट्पादिका - यूका । आव० ५७४ । छप्पए - छम्बकः- वंशदलमयम् । व्य० द्वि० ३५२ अ । छप्पति- जुवा । नि० चू० प्र० ५८ आ । छन्मा सायंक विज्वप डिसेहो - षण्मासातङ्को-दाहज्वरात्मको रोगः षण्मासातङ्कः तत्र वैद्यैः - भिषग्भिः प्रतिषेधोनिराकरणम्, अचिकित्स्योऽयमित्यभिधानरूपः षण्मासातडूवैद्यप्रतिषेधः । उत्त० ३०४ ।
छलं - यत्राऽनिष्टस्याज्यन्तिरस्य संभवतो विविक्षितार्थोपघातः कर्तुं शक्यते तत् । विशे० ४६४ ।
छलंसे - षडस्रिकः । जीवा० २३१ । छविच्छेओ - छविच्छेदः - हस्तपादनासिकादिच्छेद इति ।
अल्पपरिचितसेद्धान्तिकशब्दकोषः, भा० ५, परि० १
आव० ११४ ।
छिन्नमंडयो - छिन्नमण्डपः । व्य० द्वि० १३१ आ । छिरा - शिरा - नाड्यः । भग० ४६९ | व्हारुणि । नि०
चू द्वि० १४० आ ।
छिवाडी-सेंगा । दश० चू० ८६ आ । छेवसंघयण- परस्परपर्यन्तमात्र संस्पर्श लक्षणां सेवाभागानि अस्थीनि निश्यमेव स्नेहाभ्यङ्गादिरूपां परिशीलमाकाक्षति तत्सेवासंसंहननम् । प्रज्ञा० ४७२ ।
ज जंत - यन्त्र - जलयन्त्रादि ठाणा० ४६३ । यभ्त्रं- इक्षुपी डनयन्त्रम् । जीवा० १२४ । यन्त्र-यंत्ररूपकपाटादि । पिण्ड० १०६ । यन्त्रं - सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपः । भग० ४७८ ।
जंतकम्म - यन्त्रकर्म - बन्धनक्रिया । मग० ४८१ । जंति-यति-यस्मिनु । उत्त० ५०७ । जइ - यति:- धर्मक्रियासु प्रयत्नमान् । भग० ४६० । यदि । व्य० द्वि० १७५ मा ।
जुइम - बुतिमान् - संयमो मोक्षो वा । माषा० २७४ । जुई - बुतिः इष्टार्थसंप्रयोगलक्षणा । जीवा १६२ । जए - पतेत - संयमयुक्तः भवेदित्युपदेशः । आचा० ३२६ । यतः- अप्रमादी । आचा० १६१ । पापस्थानेभ्य उपरतो यतः । उत्त० ३४१ ।
अल्प १५६
Jain Education International
[ जमल
जओ - यतत इति यत: - यस्नवान् । उत्त० ३५७ । जक्ख - यक्षः - देवः । ठाणा० ३२८ । यक्षः - व्यन्तर- विशेषः । उत्त० ३५९ । यक्षः-श्वा । ओघ० १३६ । यक्षो-देवः । भग० ६३५ । उत्त० २५१, २५२ । जक्खलिते - यक्षा लिप्तं एकस्यां दिशि अन्तरान्तरा यद् दृश्यते विद्युत्सदृशः प्रकाशः । व्य० द्वि० २४१ अ । जक्खसलोगया-यक्षा: - देवाः समानो लोकोऽस्येति सलोकस्तद्भावः सलोकता यक्षः सलोकता यक्ष सलोकता । उत्त० २५६ ।
जवखा इट्ठे-यक्षाविष्टः - देवाधिष्ठितोऽयं तेनाक्रोशतीत्यादि । ठाणा० । ३०५ । यक्षाविष्ट:- पिशाचगृहीतः । ओष० १६३ ।
जक्खादित्ता यथादीसकं नभोदृश्यमानाग्निपिशाचः । अनु०
१२१ ।
जक्खावेस - यक्ष | वेश: - देवताधिष्ठितत्वम् । ठाणा० ४७ ॥ यक्ष:-देवस्तेनावेशः प्राणिनोऽधिष्ठानं यक्षावेशः । भग० ६३५॥ जगण विहडणा- कदर्थनविबाधा । उ०मा० । जणवय - जनपद: - ग्रामवासी । बृ० प्र० १५५ अ । जण्ण-यज्ञ: - यूपरहितस्तु दानादिक्रियायुक्तः । विशे० ७८५ । जतिदोस- यतिदोषः - अस्थानविरतिः सर्वथाऽविरतिर्वा । अनु० २६२ ।
जन्तत्यं - यात्रार्थं - संयम निर्वाहणार्थम् । उत्त० ४२९ । जत्ता - यात्रा - देशान्तरगमनम् । ठाणा० २०३ ॥ जत्ताठाणं - यात्रास्थानं-यत्र लोक उद्यानका दियाrया
गच्छति । बृ० प्र० १४६ आ जन-यज्ञ: - यागः । उत्त० ३१४ ।
जमइए - यमकीयं - यमकनिबद्धसूत्रम् । सम० ३२ । जमगस मग - यमकसमकं - युगपत् । भग० ४७६ | जं० प्र० ३९७ | यमकसमकं -- एककालम् । जीवा० २४५ । जमजम्न - यमा:- प्राणातिपातविरस्यादिरूपाः पश्व त एक यशो - भावपूजात्मकत्वाद्विवक्षितपूजां प्रति यमयज्ञः । उत्त० ५२२ ।
जमल - यमलं - समश्रेणीकम् । भग० ४७८ । अनु० १७७ । यमलं- समानजातीययोर्ल तयोर्युग्मम् । जीवा० १५२ । थमल - समश्रेणीकम् । ज्ञाता० ४२ ।
( १२४१ )
For Private & Personal Use Only
www.jainelibrary.org