________________
घट्टमट्ठ]
माचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[छट्ठाण
घट्टमट्ठ
। भग० ५४० । | चार्वाक:-चर्वणशीलः । ध्य. प्र. ३१६ मा । घडं-अच्यत्यमलिनमित्यर्थः । नि० चू० द्वि० ११९ ।। चित्त-चित्तशब्देन किलिञ्जादिकं वस्तु । अनुत्त० ५। घणकुड्डा-पक्किट्ठगादि घणकुड्डा। नि० पू० प्र० २६७ अ । | चित्रप्रसुप्तिः-अस्पन्दने द्वितीयो भेदः । ध्य. द्वि० १९. घत्थं-ग्रस्तं-आपूरितम् । बृ० द्वि०२४१ अ । धय
।नि० चू० प्र० ३३२ आ। चियत्तदेहे-परीषहादिसहनत: त्यक्ते देहे । ठाणा० घयगोलिया
। नि० चू० प्र०२४४ ।। ४६४। घयपुस्समित्तो-घृतपुष्पमित्रः आयरक्षितगच्छे मुनिः । चियाए-त्यागः-तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो आव० २०७ ।
गौरवत्यागः, सर्वसङ्गानां संविग्नः मनोज्ञसाधुदानं वा। घयमहूसंजुत्तं-धृतमधुसंयुक्तः । आव० २८८ ।
सम० १७ । घोटककंडूयिय-घोटककडूयितं नाम यथा वारंवारेण | चोणपिढ
। दश० चू० २३ । परस्परं प्रच्छन्नं तत् घोटकयोः परस्परं कण्डूयितमिव | चुंबिता
। नि० चू० प्र० ११३ अ । घोटककडूयितम् । व्य०द्वि० २१ ।
चुना-सुहुमाभेदकता । नि० चू० द्वि० ५० मा। चेटिका
विशे० १००६ । चंदिमा-अनुत्तरोपपातिके तृतीयवर्गे षष्ठममध्ययनम् ।।
चेलकण्ण-वस्त्रकणंः । आचा० ३४५ । अनुत्त० २ ।
चेल्लय-क्षुल्लकः । दश० १०२ । चउप्पय-चतुष्पदं-हस्त्यश्वमहिष्यादि । आव० ८३६ ।।
| चोक्षः- स्वल्पस्यापि शङ्कितमलस्यापनयनात् । जीवा० चक्कभमे- ।नि० चू० प्र० ३४६ मा ।
२४३ । चक्कलीकरणं-उज्जुय उम्मप्फालियकरणं तरियं वा
चोदक:-उपपन्नप्रनकारी । व्य० प्र० ३१ आ । चकलीकरणं । नि० चू० द्वि० १५१ आ।
चोलपट्टो-अग्रपुरः । व्य० द्वि० ६१ अ । चक्कियासाला-चक्रिकाशाला-तोलविक्रयशाला । व्य० च्छंदना-पूर्वगृहीते नानशनादिनो साधूनामम्पर्थना । बृत द्वि० ३४० अ ।
प्र. २२२ । चक्खभिया-दर्शनभीता:-दर्शनादेव भीताः दर्शनभीताः । | च्छ डिय-छटिता-निस्त्वचिता । जं० प्र० ५७ । आचा० ३०२ ।
च्छरु-सरुः खड्गादिमुष्टिः। जं० प्र० १०१। चत्तदेहो-स्यक्तदेहः-सप धुपद्रवेऽपि नोत्सारयति अक्षिमल-च्छलत्थ-षडर्थः । विशे० ४२६ । दूषिकामपि नापनयति । ओघ० १७५।।
च्छाए-छाया-आकारः । जं०प्र० २८ । चन्द्रगुप्त-
। व्य० प्र० ३१६ आ।
च्छाता-बुभुक्षिता । ध्य. द्वि० २.२ आ । चय-पिण्डोभवनम् । अनु० २६५ ।।
च्छिवाडीय-पुथगपणमे चउत्थं । नि० चू०प्र० १८१ । चल-चलो नाम मुहर्तमात्रेण गन्ता । व्य.द्वि.१४६ अ। च्छीरबिरालि
।भग ८०४॥ चवेड-चपेटा-चापेटी विद्या, यया अन्यस्य चपेटायां दीयमानायामातुरः स्वस्थो भवति सा चापेटी। व्य० द्वि० | छकोडोए-षट्कोटोकः । जीवा० २३१ । १३३ आ ।
| छगणिया-पोमयप्रतरः । अनुत्त० ५ । चाउलधोवणे-संदुलधावनम् । ठाणा० १४७ । छज्जीवणिया-षड्जीवनिकायिका-एतन्नामाध्ययनम् । दश. चाहूं-(शीवचनम्) अनशनम् । व्य० प्र० १५५ आ।। १३७ । चाणक्य
। व्य०प्र० ३१६आ। छद्राण-षट्स्थाना प्राणातिपातादिलक्षणा । मोष. चारग चारग:-कुड्यकुट: । प्रभ० १६ ।
। २२४ । ( १२४०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org