________________
खंधार]
अल्पपरिचितसेवान्तिकशम्बकोषः, मा० ५, परि० १
घंधसाला
खंधार-स्कन्धावार:-अशेषखेडायु पलक्षितः। उत्त० ६०५।गृहपङ्क्ती भिक्षामटति सा । द्वितीया गोचरभूमिः। ६० स्कन्धावार:-कटकनिवेशः । ठाणा० ४४९ ।
प्र० २५७ ब। खउरकठिणयं-ख उरकठिनक-तापसानो भोजनादिनिमि.| गम-पाठः, वाचनाविशेषः । ज्ञाता. ३१। त्तमुरकरणविशेषः । विशे० ६३२ ।
गमण-आसेवनम् । आव०८२३ । खउय
। नि० चू० प्र०६८। गमा:-सूत्रप्रकारा ज्ञातव्याः । (?)। खद्वा-लघुपयंङ्किका । आचा० ६० ।
गयाणीयं-गएहि बलदरिसणा गयागीयम् । नि. चू० द्वि० खरडग-पारसाकंबला । नि० चू• प्र० २५५ छ । ७१ अ। खलइंसु-स्खलितवन्त:-निपातितवन्तः । बाचा० ३१२। | गरुलपक्खं
नि० चू० प्र० १९१ व । खलिका
।बृ.प्र. १०१ अ। गह-ग्रहः राहुः । प्रभ. ३६ । खवपुसा-चक्कपादिगा। नि० चू०प्र० १३६ आ। गहदंड-दण्डा इव दण्डाः तिर्यगायताः श्रेणयः गृहणाखाडहिला-पाडहिला । नंदी० १४८ ।
मङ्गलादीनां त्रिचतुरादीनां दण्डाः गृहदण्डाः भिग० १९६। खाणुसमाण-यस्तु कुतोऽपि कदाग्रहान्न पीतार्यदेशनया | गहनं -गुपिलम् । नदी० ४२ । चाल्यते सोऽनमनस्वभावबोपत्वेनाप्रज्ञापनीयः स्थाणु- गारव-गौरवं अशुभाध्यवसायविशेषः । प्रभ० ६२ । समान: । ठाणा० २४३ ।।
गारी-क्षत्रियाविकः । सूर्य० १४३ । खिसति-खरण्टयति । बृ० प्र०६८ बा।
गिहेलुको-घूणा । नि० चू० द्वि० ८३ आ । खित्तं-इन्द्रकोलादिशून्यं ग्रामादि । बृ• तृ० ३६ अ। गुणरयणं-तपविशेषः । अनुत्त० १ । खित्तचित्तं-रागभयापमानष्टचित्तम् । बृ० तृ. २३० अ । गुणसिलए-राजगृहे चैत्यम् । अनुत्त० १, ७ । गुणसोल: खित्तचित्ता-अपमानेनोन्मत्ता । बृ० द्वि० २१० अ । ग्रामविशेषः । उत्त० १६२ । खुज-कुब्जकरणी । बृ० प्र० ३१४ अ ।
गूढदंत-अनुत्तरोपपातिके द्वितीयवर्ग चतुर्थममध्ययनम् । खुण्ण-विषण्णम् । बृ० द्वि० २०५ आ ।
अनुत्त० २ । खुरखुरओ-धर्ममयभाजनं वाद्यम् । बृ० दि० २१६ ।। | गोतमसामी-अनुत्तरोपपातिकेऽतिदेशः । अनु० ३ । खुभियं-कलहः । बृ० द्वि० १६ ।
गोत्त-अपत्यसन्तानो गोत्रम् । नंदी० ४६ । खुलओ-घुटक: जानुरित्यर्थः । बृ० तृ० १६२ मा। गोपालादीकम्म- । नि० चु० वि० ४४ अ । खेलेल्ड-खेलयेद् । बृ० प्र० २३२ आ।
गोपेन्द्रदत्तं-तगरायामाचार्यस्य शिष्यः ।व्य० प्र० ३१७ अ। खोमिय-क्षौमिकम् । सूर्य० २९३ ।
गोलावली-गोलका वर्तुलाः पाषाणादिमयाः । अनुत्त०५। खोल-किट्टविशेषः । बृ० प्र. २६८ अ ।
गोलिया-अहिलोडिका हिंसकजीवविशेषः । बृ• तृ. खोला-गोरसमावितानि पोतानि । बृ० प्र० १०. आ।
१९१ अ । सोसखोला । बृ० द्वि० १०२ अ ।
गोसे-उदियमादिच्चे । नि० चू० तृ० ७७ अ ।
ग्रन्थविच्छेदविशेषः-वस्तु । नंदी० २४१ । गंडो-गण्डमादिकः । बृ० प्र० १७० ।
ग्रहणं-सूत्रम् । व्य० प्र० २८२ आ। गणान्तरस कमण-षण्मासान्तर्गणाद् गणान्तरसङ्कम
ग्राहकः-ग्राहयतीति । व्य० प्र० ३१७ आ । णम् । अष्टमः शबलः । प्रभ० १४४ । गणी-उपाध्यायः । ६० प्र० १७७ आ।
घंघसाला-जा अतिरित्तबसही बहुकप्पपडिसेविता यः सा गत्याप्रत्यागतिका-यत्र पुन रेकस्यां गृहपकतो परिपाट्या घंघसाला । नि० चू० तृ०७४ अ । नि० चू०प्र० १०६ भिक्ष्यमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुन द्वितीयस्यो। आ ।
( १२३९ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org