________________
कुच्छि ]
आचायधोमानन्दसागरसूरिसङ्कलितः
[खंषबीय
कुश्चिका
कुच्छि-कुक्षिः-दिहस्तप्रमाणा । नंदो० ६६ । नंदी० १६५ । | कोप्पर
। नि० चू० प्र० ३२ । कुट्टयन्तिका-तिलादीनां चूर्ण कारिकाः । ज्ञाता० ११६ । | कोमल-मृदुः । नंदी० ५२ । कुडिया
। नि० चू० प्र० ७ अ ।। कोरंटग-वृक्षविशेषः । मग. ८०३ । कुडो
। नि० चू० प्र० ६ अ । कोलिय-कोलिक:-तन्तुवायः । नंदी. १६५ । कुणपनखा-कुणपेमांसे सूक्ष्मो नखावयवाः। व्य० प्र०
कोस-कोश:-स्थानम् । जीवा० २३२ । ३१६ आ।
कौडम्बिकः
।नंदी०५६ । कुतपान:। नंदी० १६२ । कौलिक:
. नंदी० १५५ । कुतवं
।नि० चू०प्र० १२६ अ । कौलिकी-कौसिकभार्या । नंदी. १५५ । कुत्थं मरि-कुस्तुम्भरि-बहुबीजकवृक्षविशेषः । प्रज्ञा० ३१ । विखण्णो
। नि० चू०प्र० २६४ ब। कुब्ज-यस्कूटमुपरि कुब्जाग्रवद कुब्जम् । नंदी० २२८ । ।
क्रयाणकम्
। नंदी० १०५. कुमार-मोदकप्रियकुमारः । नंदी० १६६ ।। क्रीकारः-उपहासपूर्वकमुत्कृष्टः । ७० प्र० ५६ अ । कुर्वांता
।व्य० प्र०१८ अ ।
क्षुलक-आचार्य: । व्य० प्र० २९२ ।। कुलजुत्तीए-कुलौचित्त्येन । ध्य० प्र० २७६ आ। कुलस्थि-एकत्रकुले तिष्ठन्वीति कुलस्थाः । ज्ञाता० ११० । कुलधुया
।ज्ञाता०१०७ ।
खंज-पादविकलः । ६० द्वि० ११६ अ । कुलमाउया
। ज्ञाता० १०७।
खंजणं-दीपमलः । बृ० द्वि० ९२ अ । कुलवधुया
। ज्ञाता० १०७।
खंडरक्खा-हिंडिकाः । बृ० द्वि० १८० आ। कुलायो
। नंदी० ५७।
खंतो-पिता । बृ० त० ३२ । कुलितं-सुरद्वाविसते दुहत्थप्पमाणं कट्ट। नि० चू० प्र० | खंद-स्कन्दः-स्वामिकार्तिकेयः । आचा० ३२८ । स्कन्द:२२ ।
कात्तिकेयः । अनु० २५। कुवलय-मणिविशेषः। नंदी ५१ ।
खंदिलं-तगराचार्यस्य शिष्यः। व्य० प्र० ३१७ अ। कुसण-दासी । नि० चू० तृ० ५० था।
खंध-स्कन्धः-एकस्य स्तम्भस्थोपर्याश्रयः । आचा० ३६२ । कुहर-जिनमण्डपादिरूपम् । नंदी०४७ ।
स्कन्ध-थुडम् । ठाणा० १८७ । स्कन्धः-शरीरावयवः । कूट-वचोमाया । उप० मा० गा० ४५६ । कूट-पर्वतो- आचा० ३८ । स्कन्दति-शुष्यन्ति धीयते च पोष्यन्ते स्योपरि । नंदी० २२८ ।।
च पुद्गलानां विचटनेन चटनेन च स्कन्धः । उत्त. कूडजाल-कूट जालं प्रतीतं बन्धनविशेषः । उत्त० ४६० ।। ६७३ । स्कन्धः-अर्द्ध पकारः । आचा० ३४४ । स्कन्धःकूडा-कूटा:-पर्वताः । जं० प्र०३५३ ।
समुच्चयः । ठाणा० ५२७ । कूडवालक-मुनिसुव्रतस्वामिपादुकोत्सातको मुनिः । नंदी० खंधकरणो-कुडभकरणी साध्व्युपकरणम् । वृ० वि० २५३
१६७ । कूविया-कुढिया । नि० चू० प्र० ७७ अ ।
खंधग्गी-स्कम्धाग्निः-महत्कणं प्रज्वाल्याग्निः । व्य. प्र. कृपारीतचेता-कृपावन्तः । नंदी. १५६ ।
१०१ आ । कोटु कोष्ठ इव कोष्ठः अविनष्टसूत्रार्थधारणमित्यर्थः । खंधजात-स्कन्धजातम् । आचा० ३४९ । नदी. १७७ ।
खंधबीय-स्कन्धबीजः-सल्लक्यादिः । ठाणा० १८७ ।। को पडविसेस-क:प्रतिविशेष:-प्रतिनियतो विशेषः। नंदी. स्कन्धबीज-सल्लल्यादि । आचा० ३४६ ।
( १२३८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org