________________
डाणचवल]
माचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[णयप्पमाण
अवरथारूपकालः । व्य० द्वि० ४४६ । स्थान-यात्म-| विशेष ५५६ । प्रवचनसंयमोगघातवजितो भूभागः । वृ० प्र० २५० अ । | ठियप्पा-स्थितास्मा-स्थितो ज्ञानादिके मोक्षादध्वन्यात्मा स्थानं-तिष्टंति स्वाध्यायव्यापत्ता अस्मिन्निति स्थानम् ।। यस्य स स्थितात्मा । बाचा. २५८ । ध्य. प्र. १२७ मा।
ठियाई-स्थितानि-कि जोवप्रदेशावगढक्षेत्रस्याभ्यन्तरवर्तीनि । ठाणचवल-स्थानचपल:-तिष्ठधपि चलग्नेवास्ते हस्ता- | भग. ८५७ ।
दिभिः। उत्त० ३४६ । ठाणरए-स्थानरता:-कायोत्सर्गकारिणः । आचा० ६६९। डहरगं-प्रवज्या पर्यायेण यस्य त्रीणिवर्षानि यावत् परिपूर्णानि ठाणाइ-स्थानानि-अभिहितरूपाणि तिष्ठन्त्येषु सुकृतिनो
पंचदशवर्षाणि । व्य० प्र० ३.२ । जन्तव इति स्थानानि-आवासात्मकानि । उत्त० २५२ । डिडिम-पोत्पत्तिः । ६० त० १९६अ। ठावइत्ता-स्थापयित्वा-निवेश्य, कृत्वा । उत्त० ३१३ ।।
डोवा-येषो गृहाणि च सन्ति गीतं च गायंती । व्यव० प्र. ठिइ-स्थिति:-मर्यादा । ठाणा० २४४ । स्थितिः-मर्यादा ।
२८५ । भग० ५४५ ।
| डोड-महोदर:-भट्टः-ब्राह्मणः । आव० ४३४ । ठिपकप्प-स्थितिप्रकल्पं-अवस्थानविकल्पनम् । ठाणा. १४३ । स्थितिप्रकल्पं-अवस्थानविकल्पनमेतेष्वहं तिष्ठामि
टेणियालिय-टेणिकाधिक:-पक्षिविशेषः । अनुत्त. ४ । एते वा मम तिष्ठन्तु स्थिरा भवन्तिवत्येवं स्थित्या वा
ढोयं-समीपमागन्तुम् । नि० चू० द्वि० ४३ अ । मर्यादया प्रकृष्टः कल्प: आचारः स्थितिप्रकल्पः। ठाणा.
ठिइसकम-मूलप्रकृतीनामुत्तरप्रकृतीनी वा स्थितेयंदुत्कर्षणं | णं-युस्मान् । पाव. १०८ । अपकर्षणं वा प्रकृप्यन्तरस्थिती वा नयनं स स्थितिसङ्ग- | गंदी-नन्दिः । राज. ६८ । कमः। ठाणा०२२२ ।
गरणिद्धिमण-नगरनिर्वमनं-नगरक्षासम् । ठाणा ठिई-स्थिति:-मर्यादा । ठाणी३७४ । स्थिति:-कर्म- २९४ । त्वापट्टनमात्ररूपा अनुभवरूपा च स्थिति:-अवस्थानम् । गग्गती-नग्गतिः-द्रव्यव्युत्सर्ग गान्धारजनपदे पुरिमपुरासम० ८१ । स्थिति:-नारकादिपर्यायेण जीवानामाव. | धिपतिः, य: पुष्पितानं दृष्ट्वा संबुद्धः। बाव. ०१६ । स्थानकालः । सम० १४१ । स्थिति:-स्थीयतेऽनयाऽर्थात | जग्गोहपरिमंडले-न्यग्रोधवत् परिमण्डलं न्यग्रोधपरि. देवमय इति देवायुः । उत्त० २७८ ।
मण्डलम् । ठाणा० ३५७ । ठित-स्थितं-अप्रच्युतम् । अनु. १५ ।
णट्ट-नृत्यन्तिस्म नृत्ताः-वृत्तविधायिनः । ०३० १२३ । ठिति-स्थिति: समाचारः, मासकल्पादिकः । ठाणा० ३००। णमंसमारणे-नमस्पन-पञ्चाङ्गप्रमाणादिना । जं० प्र० ठिती-स्थिति:-मर्यादा । ठाणा.१६७ । स्थिति:-व्यवस्था। १६० । ठाणा. २१४ ।
णय-ननगतीति नय:-वस्त्ववबोधगोचरं प्रापयति, अनेकठितीउदीरणा-वीर्यादेव चाप्राप्तोदयया स्थित्या सहा धर्मास्मकज्ञेया व्यवसायान्तरहेतुः । आव० २२ । नयःप्राप्तो यया स्थितिरनुभूयते सा स्थित्युदीरणा । ठाणा० नेपमादिः । दश० ८८ । २२१ ।
णयप्पमाण-नया-नंगमादयः सप्त-द्रव्यास्तिकपर्यायास्ति. ठिय-स्थितः । आचा० २२४ ।
कभेदात ज्ञाननयक्रियानयभेदानिश्चयव्यवहारभेदाद्वादी ते ठियकप-स्थितिकल्प:-कल्पविशेषः । भग० ८९४ । । एव तावेद वा प्रमाण-वस्तुतस्वपरिच्छेदनं नयप्रमाणम् । स्थितकल्प:-भरतैरावतप्रथमचरमतीर्थकरसाधूनां कल्पः।। सम० ११५ ।
(१२४६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org