________________
परवेवा
अल्पपरिचितसैवास्तिकशब्दकोषः, भा० ५, परि० १
[णिवुड्डो
परदेवा-नराणां देवा नरदेवा:-कात्तिन इत्यर्थः । गिलवगो-जहा णिव्यहइ तहा पायच्छित्तं कारवेति सो ठाणा. ३०३ ।
णिज्जवगो । नि० चू० तृ० १२८ था। गवणवमिता-नवनवमिका-नवनवमानि दिनानि यस्यां णिवाण-निर्याण-मरणकाले शरीषिणः शरीरानिर्गमः । सा, नवनवमानि च भवन्ति नवसु नवकेन्विति तत् | ठाणा. ३४६ । परिमाणेयमिति । ठाणा०४५३ ।।
णिजाणमग्ग-निर्याणमार्गः-पादादिकः । ठाणा० ३४६ । जवणीए-नवनीतं-म्रक्षणम् । जं.. ३६ । णिवाहि-निर्यास्यति-निर्गमिष्यति । ठाणा० ४६३ । माइलो-अणंपसेणवयंसो। नि० चू० प्र० ३४५ मा। णिजिओ-नितकाम्-अतिशयेन जित:-अभिभूतः निजितः। गागवोही-नागवीथी । ठाणा. ४६६ ।
उत्त० ३१८ । गाणत्तं-नानात्व-विशेषः । सम०४६ । नानात्वं-तुल्यता। णिट्ठाण-निष्ठान-सर्वगुणोपेतं संभृतमभम् । दश० २३१ । आव० ६३७ ।
णिण्हव-निह्नवः-व्यपलापः । आव. ५० । जातिया-नदितानि-शब्दवस्ति । प्रज्ञा० २७ । गिदाण-मोद्धिप्रार्थनास्वभावं आत्तध्यानं तव निदानम् । णाम-नाम-यादृच्छिकाभिधानः । बीप० ५७ । प्राकृत- ठाणा० १२० । निदायते-लूयते ज्ञानाचारापनासता स्वात् विभक्तिपरिणामेन नाम्नेति द्रष्टव्यम् । सूर्य० ४। भानन्दरसोपेतमोक्षफला येन पर्जुनेव देवेन्द्रादिगुणाद्धिगायति-नागवंश्याः । बोप० ५८ ।
प्रार्थना व्यवसानेन तमिदानम् । गणा० ५१४ । माराय-नाराव:-उभयतो मर्कटबन्धः । ठाणा० ३५७ । णिदाय-प्राप्य । सूत्र० ३६४ । गालिया-नामिका। आव० ३४५ ।
गिद्ध-स्निग्धः-पुषद्रव्याणं मिथः संयुज्यमानाना बधनिणितिक्क-नस्थिको ध्रुवकमिकः । व्य० दि. ३० । बन्धनं तैलादिस्थितः । मनु० ११० । णिकाइया-निकाचिता-नियुक्तिसमणिहेतूदाहरणादिभिः
णिबंधो-अतिवाग्रहः । बृ० वि०१८ ।
जिम्माणणाम-यदुदयवशाजन्तुशरीरेषु स्वस्वपात्यनुसारे. प्रतिष्ठिता । सम. १०६ । णिकायिते-नितरी काचनं-बन्धनं निकाचितं-कर्मणः
णाङ्गप्रत्यङ्गाना प्रतिनियतस्थानत्तिता भवति तनि
मणिनाम | प्रज्ञा० ४७५ । सव्वंकरणानामयोग्यत्वेनावस्थापनम् । ठाणा २२२ ।
णियमणं-नियमन-संयमः । आचा० १७५ । णिक्कं-निष्क-परिमाणम् । वृ० दि० २६६ आ।
णियया-नियता-नियतावस्थाना । जीवा.६ णिक्कंडा-निष्कङ्कटा-निष्कवचा, निरावरणा, निरुपधाता।
णियाण-नितरां दीयते-लूयते मोक्षफलमनिन्दब्रह्मचर्यादिसम. १४० ।
साध्य कुशलकमकल्पतरुवनमनेन देवदर्यादिप्रार्थनपरिणिक्कटे-निष्कृष्टः-निष्कर्षितः तपसा कृशदेह इत्यर्थः ।। णामनिशितासिनेति निदानम् । ठाणा० १४९।प्राणाति. ठाणा० २७३।
पातादि कर्मवन्धकारणम् । उत्त० ४१४ । SMकरम-निकान्त कम्मणो निकम्मा-मोक्षः संवरी शिपि-तापनि०००३२७ अ. वा । आचा. १९४ ।
णिवण्णो-निपालोः । दश० १०८ । नि• चु० प्र० २७४ णिक्खेवे-निक्षेप:-भङ्गः। ६० द्वि० १९६ आ ।
था। जिग्गंथ-निगंतो ग्रन्थाम्मोहनीयाख्यात् निग्रन्थः क्षीणक- | | णिवतेजा-निपतेयु:-सिसापरिणामात् ततो विचटेयु षाय उपशान्तमोहो वा । ठाणा० ३३७ ।
अभ्यतो वाऽऽगस्य तत्र लगेयुर्यन्त्रमुक्तमहोपलवत् । ठाणा. णिग्गहोअ-निग्रहीत:-उच्ङ्खलः । दश० २३४ । णिग्गुणा-निर्गुणा-उत्तरगुणाभावात् । ठाणा० १२६ । णिवुड्डित्ता-निर्वेष्ट्य-हापयित्वा । सूर्य. १४ । णिजरा-निर्जरा-देशत: कर्मक्षयः । और० ७६ ।। णिवुड्डी-निवृद्धिः-शरीरस्यैव हानिः । ठाणा० १३३ ।
( १२४७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org