Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 246
________________ जायामाया ] अल्पपरिचितसैदान्तिकशब्दकोषः, मा० ५, परि० १ । जोग जायामाया-यात्रा संयमयात्रा तस्यो मात्रा यात्रामात्रा । जुत्ति-द्युति: शरीरामरणादोनाम् । ठाणा० ११६ । बाचा० १६६ । जुत्तिलेव-युक्तिलेपः । ६० प्र० ८२ अ । युक्तिलेपा-पाषाजालि-अनुत्तरोपपातिके प्रथमवर्गे प्रथममध्ययनम् ।। णादि: खञ्जनलेपश्रा । ओघ० १४५ । युक्तिलेप:-प्रस्तराअनुत्त. १। दिरूपः शरिकालेपो वा। ओघ १४५ । जालीकुमारो-श्रेणिकधारिण्योः पुत्रः । अनुत्त० १। जुत्ती-बुति:-प्रमा महात्म्यमित्यर्थः । ठाणा. ३५४ । जावंतिया-यावतिको । बृ० प्र० ६३ आ। द्युतिः शरीकान्तिः । उत्त० २८४ । युक्ती: द्रव्यसंयोगान् जावकहिया-यावस्कथिकाः ये तु जिनकल्पं प्रतिपद्यन्ते । हेतून्वा वेत्ति । आचा. ४१६ । ते । बृ० प्र० २२७ मा । जुद्धकित्तिपुरिसा-युद्धजनिता या कीत्तिस्तत्प्रधानः पुरुषाः जा सा सा सा-या सा सा सा । आव०६५ । युद्धकात्तिपुरुषाः । सम० १५७ । जिअसत्त-काकंचांनुपतिः । अनुत्त० २। जुद्धनीती-योधानां-शूरपुरुषाणां योत्पत्तिरावरणानां-सन्ना. जिणसण्णिगासं-जिनसन्निकाशं-जिनसमीपम् ।आव० ११॥ दाना-प्रहरणानां खङ्गादोना सा युद्धनीतिः व्यूहरचनादिजीवं जीव-जीववीर्यः नतु शरीरवीर्यः । अनुत्त०७।। लक्षणा। ठाणा० ४५०। जुगए-जुङ्गितं खण्डीकृतं । व्य० द्वि० २०४ । जुम्म-युग्म-समराशिविशेषः । मग. ७४३ । बुंगित-पारदारिकादिभिरपराधः प्रवजितो जुंगति इति । | जुयल-युगलं-द्वयम् । ज्ञाता० ४२ । युगल-दयम् । अनु० व्य० द्वि० ३२६ अ । १७७। मुंजणता-योजनता-करणम् । ठाणा० ४०६ । जुबरायाणि-युवराजानि-यत्र नाद्यापि राज्याभिषेको जुगंतकरभूमो-पुरुषयुगं तदपेक्षया अन्तकराणां-भवान्त- भवति । आचा० ३७८ । कारिणां निर्वाणगामिन्यमित्यर्थः, भूमि:-कालो, युगान्त-जूआ-छप्पती। नि० चू० प्र० ९८ अ । करभूमिः । ठाणा. १७८ । जूमा-कुक्खिकिमिया । नि० चू० प्र० १८६ आ। जुग-युग-पञ्चवर्षमानं कालविशेषः लोकप्रसिद्धम् । ठाणा० | जूवतो-चंद्रः संध्याच्छेदावरुणः सयपकः। व्य• दि० २४१ १७८ । युगं-चतुहस्तप्रमाणम् । बोध० १२७ । जुगमाया-युगमात्रं-चतुर्हस्तप्रमाणं शकटोदिसंस्थितं भू. जूत-यूष:-मुद्गरसः । वृ०० २३४ आ। मागम् । अाचा० ३७७ । जूसमंडा-(?) । व्य. दि. ३५१ हैं। जुगमित्त-युगमात्रं चतुर्हस्तप्रमाणम् । उत्त० ५१५। जूह-यूथं-दृद्वं वधुवरांदिकं । आचा० ४१३ । यूथं-पदानो जुगलिआ-युगलिताः समवेणिस्था: । मोघ० १२२ । पदयोर्वा समूहः । ठाणा० ४९५ । जुगुंछिता-अस्पृश्याः । नि० चू० प्र० १९६ आ। जेकेह-ये केचित--सामस्त्योपदर्शकम् । उत्त० ३१३ । जुग्ग-युग्य-वाहनमश्वादि । ठाणा० २४०। जेट्टो-ज्येष्ट:-अग्रणीभूय चिंतनिका कारयति स इह ज्येष्टा। जुत्त-योत्रं-तथाविधसंयमनम् । उत्त० ५४८। युक्तं सङ्घतं | बृ.प्र. १२९ अ । समग्रसामग्रीक पूर्वकालापेक्षया वा । ठाणा. २४० । जोइए-यौगिको-प्रशस्तयोगवन्ती-प्रशस्तसदृशस्वात् । भय. युक्त-योत्रितवलीवर्दम् । ६.३० ७९ मा । युक्तो योग्यः । ४५६ । वृ० प्र०६३ अ । युक्त:-उचितः । अनु० ८। युक्त:- | जोए-योगः-व्यापारः । बोष० ७१ । - यत्नवान् । बोष० ११३ । युक्तं-सहितम् । अनु० २६२। | जोएइ-योजयति-योक्त्रयति । उत्त० ५५१ । योजयतियुक्तानि-अन्वितानि । उत्त० ३४२ ।। प्रवर्तयति । दश० १०६ । जुत्तजुगभंज-योत्रं-तथाविधसंयमनं युगं प्रतीतमेव ते भुन- जोएति-योजेति-कूर्वति । सम० १४। क्ति-विनाशयति योत्रयुगमनः। उत्त०५४८ । जोग-योमः-सम्बन्धः, स च य यद्यपायोपेयभावलक्षणो ( १२४३) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316