Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 245
________________ जय ] जय-यत: - बारम्मादुपरतः । उत्त० ५४४ । यतः- यत्नवान् । ओष० ३७ । जयणा-यतः - तदनुष्ठानादरकरणरूपा । उत्त० ५२१ । जयमाण- यतमाना:- सविग्नाः । व्य० प्र० ५४ आ । जय - यव:- यवनालकः - कग्याचोलकः । खा० ४१ । जवजवा-यवयवा - यवविशेषाः । ठाणा ० १२४ । जवणा-यापनार्थ - शरीरसंधारणार्थम् । बोध० १८९ । जवणा-यापना- निर्वाहः । उत्त० ६६८ । जवणिज्जं - यापनीयं - मोक्षाण्यनि गच्छतां प्रयोजक इन्द्रि यादिवश्यतारूपो धर्मः । भग० ७५६ । जवमज्भे- यवमध्या-यवस्थेव मध्यं यस्याः सा । ठाणा० ६५ । यवमध्या या यववत्ति-कवलादिभिराद्यन्तयोहीना मध्ये च वृद्धेति । ठाणा० ११५ । यवमध्या - मध्यमावगाहना । उत्त० ६८३ । जवस - यवसं - गोधूमादिधान्यम् । बाचा० ३८१ । यवसं मुद्गमाषादिः । उत्त० २७२ । जवा। नि० पू० प्र० २७२ मा । जवोदगं -यवोदकं । आचा० ३४६ । यवोदकं यवप्रक्षालनं पानीयम् । उत्त० ४१६ । जवोदण-यवोदलम् - यवभक्तम् । उत्त० ४१९ । जसंसिनो - यशस्विनः श्लाघान्विताः । उत्त० २५२ । जसं सी - यशस्विनः पराक्रम प्राप्य प्रसिद्धि प्राप्तत्वात्। सभ० १५६ । जस- यशः - प्रख्यातिः । ठाणा० ११६ । यशः- पराक्रमकृत यशः । ठाणा० १३७ | यशः - सर्व दिग्गामी प्रसिद्धिविशेषः । भग० ५४१ | यश:- सामान्येन स्थातिः । प्रज्ञा० ४७५ । यशः - सर्व दिग्यामिनी प्रसिद्धिर्यशः । भग० ४८६ । यश:सर्व दिग्गामप्रख्यातिरूपः । भग० ६४३ । यशः-कमकृता प्रसिद्धिः ! उत्त० २६४ । जसस्सि - यशस्वी - कीर्तिमान् । आचा० ३६४ । जसो किचिणाम- तपःशीर्यत्यागादिना समुपार्जितेन यशसा कीर्तन - सशब्दनं यशः कीर्तिः, यश:- सामान्येन स्थातिः की:- गुणोत्कीर्तनरूपा प्रशंसा, अथवा सर्वदिग्गामिनी पराक्रमकृता वा सर्वजबोस्कीर्तनीयगुणता यशः एकदेश गामिनी पुण्यकृता वा कीर्तिः ते यदुदयवशाद्भवतस्तद्यश: Jain Education International आचाय धीमानन्दसागरसूरिसङ्कलित : कीर्ति नाम । प्रा० ४७५ । जहाफुडं - यथा स्फुटम् - सत्यतामनतिक्रान्तमवितयमिति । उत्त० ४५९ । जहाजायं यथाजातं - श्रमणत्वभवनलक्षणं जन्माश्रित्य योनिनिष्क्रमणलक्षणं च । सम० २४ । महाथाम - यथास्थामं स्वसामर्थ्यानतिक्रमेण ६०६ । [ जाया I ( १२४२ जहानामए - यथानामकः - यथासम्भवनामधेयकः । नंदी० १७६ । यथानामकः - यत्प्रकारनामा ! अनु० १७६ । जहासुत्त सूत्रं - आगमस्तदनतिक्रमेण यथासूत्रं आगमाथिहितोद्गमेषणाद्यबाधातः । उत्त० ६६७ । जागरणं- यजन करणं । नि० चू० द्वि० ८७ अ । जाण - यान्त्यनेन मोक्षमिति यानं चारित्रम् । आचा० १७२ । यानं शकटादि । ठाणा० २४० । यानं गन्त्र्यादि । अनु० १५९ । यानानि - शिबिकादीनि । उत्त० २६१ । जाणविमाण - यानाय गमनाय विमानं यानविमानम् । ठाणा २५० । यानविमानं-यानं गमनं तदथं विमानं, यायतेऽनेनेति यानं तदेव वा विसानं यानविमानं पारि यानिकमिति । सम० ६ । जाणसाला - यानशाला:-यत्र यानानि निष्पाद्यन्ते । आचा० ३६६ । जात्यसुवर्ण| नंदी० १५७ ॥ जार्नागहाणि यानगृहाणि रथादीनि यत्र यानानि तिष्ठति । आचा० ३६६ । जाम - यामो- रात्रेदिनस्य च चतुर्थभागो यद्यपि प्रसिद्धः तथाऽपीह त्रिभाग एव विवक्षितः पूर्व रात्र मध्यरात्रापररात्रलक्षणः । ठाणा० १२८ । जामा-यम्यते - उपरम्यते संसारभ्रमणादेभिरिति यामा:ज्ञानदर्शनचारित्राणि । आचा० २६९ । यामा - व्रत विशेषाः, वयोविशेषः । आचा० २६९ । निवृत्तयः । ठाणा० २०२ । जायगयाजकः यष्टा । उत्त० ५२३ । जायणजीबिण याचनजीविनं याचनेन For Private & Personal Use Only उत्त० जीवनशील म् । उत्त० ३६० । जाया - यात्रा - संयमयात्रा । ज्ञाता० ६१ | यात्रा - संयमन यात्रा | नंदी० २१० । www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316