Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जोगवाहियत्ता]
आचार्यश्रीमानम्बसागरसूरिसङ्कलित:
[ झाणविभत्ति
-
म
यदुतानुयोग उपायोऽर्थावगमादि चोपेयमिति तदा स | योनि:-जाति: । ठाणा. ३९५ । युवन्ति-तेजसकार्मणअयोजनाभिधानादेवाभिहित इत्यवसरलक्षणः सम्बन्धः ।। शरीरवन्तः सन्त औदारिकशरीरेण वैवियशरीरारेण वाजठाणा०१। योयः-व्यापारः, सूत्रस्यार्थप्रतिपादनरूपः ।। स्थिति । योनय:-जीवानामेवीत्पत्तिस्थानानि । नंदी०८। ठाणा ३ । योगः-वीर्यान्तराय क्षयक्षयोपशमसमुस्थलब्धि. जोणोपमुह-योनिप्रमुखानि-उत्पत्तिस्थानप्रभवानि । सम० विशेषप्रत्ययममि सन्ध्यनभिसन्धिपूर्वमात्मनो वीर्य योगः।। २६ । ठाणा० १०६ । योग:-वीर्यान्तरायक्षयक्षयोपशमजनितो | जोत्तरज्जुयजुग-योक्त्र रज्जुकायुग-योक्त्राभिधान रज्जुकाजीवपरिणामविशेषः । ठाणा. १०७। योग:-करण- युग्मम् । भग ४५६ । कारणानुमतिरूपो व्यापारः। ठाणा० १०७ । योग:- जोसिया-जोषित्वा-प्रोतयित्वा । व्य० द्वि. २०० । सुत्रस्याभिधेयाचं प्रति व्यापार । गणा० ४८।। योग:- जोह-युध्यतीति योध:-सुभटः । उत्त० ३५० । योषस्थानं सिद्धस्योदितिः। आव० २९ । योग:-मनोवाक्कायविषयं आलिढादि । उत्त० ६१६ । वीर्यम् । अनु० २४० । योगः-अलब्धस्य लामो योगः । हा-योधा:-सहस्रयोधादयः । भय ४६३ । उत्त० २८३ । योजनं योग:-व्यापारः समाधिः। उत्त० | जोज्ञानविसंवादयोगः अकालस्वाध्यायादिना । आव. ३४७। योग:-उपधानादिरूचित्तव्यापारः । उत्त०७१३।। ५८० । योग:-घटना । ओघ० १८ । व्यापारः । ठाणा० ४०६ । योग-कायादि । ओघ २२० । योप:-अञ्ज- | झंपणा-स्थागना: । बृ०४० ८८ अ। नादिः । आचा० ३५१ । योग:-शुभमनोवाक्काय- | झर-ध्वज: कल्पपालः । बृ० तृ० २११ आ। व्यापारः । उत्त. २६६ । योगः-पृथगे
झय-ध्वजोत्सवः । भाव. १५७ । ध्वजः-चक्रसिंहादिलाञ्छव्यापायः । उत्त० २९६ । योग:-ग्लानयावृत्त्यादि
नोपेतः । भग. ४७६ ।। व्यापारः । भय० ३१ । योगा:-बन्धाध्यवसायस्थानः। झरणं-स्मरणम् । ६० तृ० १७० अ । बाचा० १०२ ।
झवण-ध्यापनं-उपशमश्रेण्या कर्मानुदयलक्षणं विध्या, जोगवाहियत्ता-योगेन-समाधिना सर्वत्रानुत्सुकत्वलक्षणेन | | पनम् । आचा० २६८ । वहतीत्येवशीलो योगवाही तद्भावस्तत्ता-योगवाहिता । | झांझगदेव-पृथ्वीपरपुत्रः । (१) १८८ । ठाणा० ५१४ । योगवाहिता-श्रुतोपधानकारिता । ठाणा. झाणंतर-ध्यानयो:-शुक्लध्यानद्वितीयतृतीय भेदलक्षणयोर११४ ।
स्तरं-मध्यं ध्यानान्तरम् । ठाणा० ४६५ । ध्यानान्तरंजोगवाहिया-योगवायिता-श्रुतोपधानकारित्वं समाधिस्था- अदृढाध्यवसायरूपा चिन्ता । वृ०प्र० २५५ आ। यिता वा । ठाणा० १२० ।
झाण-ध्यातिदंघानं-एकाग्रचिन्तानिरोधः । ठाणा० ३६५। जोगसच्चं-योगसत्य-योगाना-मनःप्रभृतीनामवितथत्वम् ।
१२ । ध्यातयो ध्यानानि-अन्तर्मुहूर्त्तकालं चित्तस्थिरता सम. ४६ । मनःप्रभृतीनामवितथत्वम् । प्रभ. १४५ । लक्षणानि । ठणा० १८८ । ध्यानम्-अर्थविषय एव जोगा-योगा-उपधानानि । व्य० प्र.६ अ। योगा
मानसाविण्यापारणम् । उत्त० ५३६ । ध्यान-अचंचितपादयलेपप्रभृतयो गगनागमनादिफलाः । बु. प्र. २०३ नात्मकम् । व्य० प्र० १७१ आ । ध्यान-अन्तमहत्तं
यावञ्चित्तस्यै काग्रता योगनिरोधश्च ध्यानम् । सम०१ । जोगी-योगी-महावंद्यः । ६०प्र० १६० ।
ध्यान-सूक्ष्मसूत्रार्थलक्षणं क्षितिवलयद्वीपसागरमवनादिया। नोगे-योगत:-संबन्धतः । ठाणा० ४६० ।
उत्त० ५३८ । जोग्ग-योग्या-गुणनिका । मग. ५४२ ।
झाणविमत्ति-ध्यानानि-आर्तध्यानादीनि तेषां विभजनं जोजो-योनि:-जीवस्योत्पत्तिस्थानम् । ठाणा. १२१ । । विभक्तिर्यस्यां ग्रन्थपद्धती सा ध्यानविभक्तिः । नदी० २०५।
(१२४४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316