Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 250
________________ परवेवा अल्पपरिचितसैवास्तिकशब्दकोषः, भा० ५, परि० १ [णिवुड्डो परदेवा-नराणां देवा नरदेवा:-कात्तिन इत्यर्थः । गिलवगो-जहा णिव्यहइ तहा पायच्छित्तं कारवेति सो ठाणा. ३०३ । णिज्जवगो । नि० चू० तृ० १२८ था। गवणवमिता-नवनवमिका-नवनवमानि दिनानि यस्यां णिवाण-निर्याण-मरणकाले शरीषिणः शरीरानिर्गमः । सा, नवनवमानि च भवन्ति नवसु नवकेन्विति तत् | ठाणा. ३४६ । परिमाणेयमिति । ठाणा०४५३ ।। णिजाणमग्ग-निर्याणमार्गः-पादादिकः । ठाणा० ३४६ । जवणीए-नवनीतं-म्रक्षणम् । जं.. ३६ । णिवाहि-निर्यास्यति-निर्गमिष्यति । ठाणा० ४६३ । माइलो-अणंपसेणवयंसो। नि० चू० प्र० ३४५ मा। णिजिओ-नितकाम्-अतिशयेन जित:-अभिभूतः निजितः। गागवोही-नागवीथी । ठाणा. ४६६ । उत्त० ३१८ । गाणत्तं-नानात्व-विशेषः । सम०४६ । नानात्वं-तुल्यता। णिट्ठाण-निष्ठान-सर्वगुणोपेतं संभृतमभम् । दश० २३१ । आव० ६३७ । णिण्हव-निह्नवः-व्यपलापः । आव. ५० । जातिया-नदितानि-शब्दवस्ति । प्रज्ञा० २७ । गिदाण-मोद्धिप्रार्थनास्वभावं आत्तध्यानं तव निदानम् । णाम-नाम-यादृच्छिकाभिधानः । बीप० ५७ । प्राकृत- ठाणा० १२० । निदायते-लूयते ज्ञानाचारापनासता स्वात् विभक्तिपरिणामेन नाम्नेति द्रष्टव्यम् । सूर्य० ४। भानन्दरसोपेतमोक्षफला येन पर्जुनेव देवेन्द्रादिगुणाद्धिगायति-नागवंश्याः । बोप० ५८ । प्रार्थना व्यवसानेन तमिदानम् । गणा० ५१४ । माराय-नाराव:-उभयतो मर्कटबन्धः । ठाणा० ३५७ । णिदाय-प्राप्य । सूत्र० ३६४ । गालिया-नामिका। आव० ३४५ । गिद्ध-स्निग्धः-पुषद्रव्याणं मिथः संयुज्यमानाना बधनिणितिक्क-नस्थिको ध्रुवकमिकः । व्य० दि. ३० । बन्धनं तैलादिस्थितः । मनु० ११० । णिकाइया-निकाचिता-नियुक्तिसमणिहेतूदाहरणादिभिः णिबंधो-अतिवाग्रहः । बृ० वि०१८ । जिम्माणणाम-यदुदयवशाजन्तुशरीरेषु स्वस्वपात्यनुसारे. प्रतिष्ठिता । सम. १०६ । णिकायिते-नितरी काचनं-बन्धनं निकाचितं-कर्मणः णाङ्गप्रत्यङ्गाना प्रतिनियतस्थानत्तिता भवति तनि मणिनाम | प्रज्ञा० ४७५ । सव्वंकरणानामयोग्यत्वेनावस्थापनम् । ठाणा २२२ । णियमणं-नियमन-संयमः । आचा० १७५ । णिक्कं-निष्क-परिमाणम् । वृ० दि० २६६ आ। णियया-नियता-नियतावस्थाना । जीवा.६ णिक्कंडा-निष्कङ्कटा-निष्कवचा, निरावरणा, निरुपधाता। णियाण-नितरां दीयते-लूयते मोक्षफलमनिन्दब्रह्मचर्यादिसम. १४० । साध्य कुशलकमकल्पतरुवनमनेन देवदर्यादिप्रार्थनपरिणिक्कटे-निष्कृष्टः-निष्कर्षितः तपसा कृशदेह इत्यर्थः ।। णामनिशितासिनेति निदानम् । ठाणा० १४९।प्राणाति. ठाणा० २७३। पातादि कर्मवन्धकारणम् । उत्त० ४१४ । SMकरम-निकान्त कम्मणो निकम्मा-मोक्षः संवरी शिपि-तापनि०००३२७ अ. वा । आचा. १९४ । णिवण्णो-निपालोः । दश० १०८ । नि• चु० प्र० २७४ णिक्खेवे-निक्षेप:-भङ्गः। ६० द्वि० १९६ आ । था। जिग्गंथ-निगंतो ग्रन्थाम्मोहनीयाख्यात् निग्रन्थः क्षीणक- | | णिवतेजा-निपतेयु:-सिसापरिणामात् ततो विचटेयु षाय उपशान्तमोहो वा । ठाणा० ३३७ । अभ्यतो वाऽऽगस्य तत्र लगेयुर्यन्त्रमुक्तमहोपलवत् । ठाणा. णिग्गहोअ-निग्रहीत:-उच्ङ्खलः । दश० २३४ । णिग्गुणा-निर्गुणा-उत्तरगुणाभावात् । ठाणा० १२६ । णिवुड्डित्ता-निर्वेष्ट्य-हापयित्वा । सूर्य. १४ । णिजरा-निर्जरा-देशत: कर्मक्षयः । और० ७६ ।। णिवुड्डी-निवृद्धिः-शरीरस्यैव हानिः । ठाणा० १३३ । ( १२४७) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316