Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 244
________________ छडिया ] छबडिया - सादडी । नि० चू० प्र० ४२ अ । छन्नाल- पटनाल:- त्रिदंड: । बृ० प्र० ५१ अ । छप्पर - षट्पादिका - यूका । आव० ५७४ । छप्पए - छम्बकः- वंशदलमयम् । व्य० द्वि० ३५२ अ । छप्पति- जुवा । नि० चू० प्र० ५८ आ । छन्मा सायंक विज्वप डिसेहो - षण्मासातङ्को-दाहज्वरात्मको रोगः षण्मासातङ्कः तत्र वैद्यैः - भिषग्भिः प्रतिषेधोनिराकरणम्, अचिकित्स्योऽयमित्यभिधानरूपः षण्मासातडूवैद्यप्रतिषेधः । उत्त० ३०४ । छलं - यत्राऽनिष्टस्याज्यन्तिरस्य संभवतो विविक्षितार्थोपघातः कर्तुं शक्यते तत् । विशे० ४६४ । छलंसे - षडस्रिकः । जीवा० २३१ । छविच्छेओ - छविच्छेदः - हस्तपादनासिकादिच्छेद इति । अल्पपरिचितसेद्धान्तिकशब्दकोषः, भा० ५, परि० १ आव० ११४ । छिन्नमंडयो - छिन्नमण्डपः । व्य० द्वि० १३१ आ । छिरा - शिरा - नाड्यः । भग० ४६९ | व्हारुणि । नि० चू द्वि० १४० आ । छिवाडी-सेंगा । दश० चू० ८६ आ । छेवसंघयण- परस्परपर्यन्तमात्र संस्पर्श लक्षणां सेवाभागानि अस्थीनि निश्यमेव स्नेहाभ्यङ्गादिरूपां परिशीलमाकाक्षति तत्सेवासंसंहननम् । प्रज्ञा० ४७२ । ज जंत - यन्त्र - जलयन्त्रादि ठाणा० ४६३ । यभ्त्रं- इक्षुपी डनयन्त्रम् । जीवा० १२४ । यन्त्र-यंत्ररूपकपाटादि । पिण्ड० १०६ । यन्त्रं - सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपः । भग० ४७८ । जंतकम्म - यन्त्रकर्म - बन्धनक्रिया । मग० ४८१ । जंति-यति-यस्मिनु । उत्त० ५०७ । जइ - यति:- धर्मक्रियासु प्रयत्नमान् । भग० ४६० । यदि । व्य० द्वि० १७५ मा । जुइम - बुतिमान् - संयमो मोक्षो वा । माषा० २७४ । जुई - बुतिः इष्टार्थसंप्रयोगलक्षणा । जीवा १६२ । जए - पतेत - संयमयुक्तः भवेदित्युपदेशः । आचा० ३२६ । यतः- अप्रमादी । आचा० १६१ । पापस्थानेभ्य उपरतो यतः । उत्त० ३४१ । अल्प १५६ Jain Education International [ जमल जओ - यतत इति यत: - यस्नवान् । उत्त० ३५७ । जक्ख - यक्षः - देवः । ठाणा० ३२८ । यक्षः - व्यन्तर- विशेषः । उत्त० ३५९ । यक्षः-श्वा । ओघ० १३६ । यक्षो-देवः । भग० ६३५ । उत्त० २५१, २५२ । जक्खलिते - यक्षा लिप्तं एकस्यां दिशि अन्तरान्तरा यद् दृश्यते विद्युत्सदृशः प्रकाशः । व्य० द्वि० २४१ अ । जक्खसलोगया-यक्षा: - देवाः समानो लोकोऽस्येति सलोकस्तद्भावः सलोकता यक्षः सलोकता यक्ष सलोकता । उत्त० २५६ । जवखा इट्ठे-यक्षाविष्टः - देवाधिष्ठितोऽयं तेनाक्रोशतीत्यादि । ठाणा० । ३०५ । यक्षाविष्ट:- पिशाचगृहीतः । ओष० १६३ । जक्खादित्ता यथादीसकं नभोदृश्यमानाग्निपिशाचः । अनु० १२१ । जक्खावेस - यक्ष | वेश: - देवताधिष्ठितत्वम् । ठाणा० ४७ ॥ यक्ष:-देवस्तेनावेशः प्राणिनोऽधिष्ठानं यक्षावेशः । भग० ६३५॥ जगण विहडणा- कदर्थनविबाधा । उ०मा० । जणवय - जनपद: - ग्रामवासी । बृ० प्र० १५५ अ । जण्ण-यज्ञ: - यूपरहितस्तु दानादिक्रियायुक्तः । विशे० ७८५ । जतिदोस- यतिदोषः - अस्थानविरतिः सर्वथाऽविरतिर्वा । अनु० २६२ । जन्तत्यं - यात्रार्थं - संयम निर्वाहणार्थम् । उत्त० ४२९ । जत्ता - यात्रा - देशान्तरगमनम् । ठाणा० २०३ ॥ जत्ताठाणं - यात्रास्थानं-यत्र लोक उद्यानका दियाrया गच्छति । बृ० प्र० १४६ आ जन-यज्ञ: - यागः । उत्त० ३१४ । जमइए - यमकीयं - यमकनिबद्धसूत्रम् । सम० ३२ । जमगस मग - यमकसमकं - युगपत् । भग० ४७६ | जं० प्र० ३९७ | यमकसमकं -- एककालम् । जीवा० २४५ । जमजम्न - यमा:- प्राणातिपातविरस्यादिरूपाः पश्व त एक यशो - भावपूजात्मकत्वाद्विवक्षितपूजां प्रति यमयज्ञः । उत्त० ५२२ । जमल - यमलं - समश्रेणीकम् । भग० ४७८ । अनु० १७७ । यमलं- समानजातीययोर्ल तयोर्युग्मम् । जीवा० १५२ । थमल - समश्रेणीकम् । ज्ञाता० ४२ । ( १२४१ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316