Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 242
________________ खंधार] अल्पपरिचितसेवान्तिकशम्बकोषः, मा० ५, परि० १ घंधसाला खंधार-स्कन्धावार:-अशेषखेडायु पलक्षितः। उत्त० ६०५।गृहपङ्क्ती भिक्षामटति सा । द्वितीया गोचरभूमिः। ६० स्कन्धावार:-कटकनिवेशः । ठाणा० ४४९ । प्र० २५७ ब। खउरकठिणयं-ख उरकठिनक-तापसानो भोजनादिनिमि.| गम-पाठः, वाचनाविशेषः । ज्ञाता. ३१। त्तमुरकरणविशेषः । विशे० ६३२ । गमण-आसेवनम् । आव०८२३ । खउय । नि० चू० प्र०६८। गमा:-सूत्रप्रकारा ज्ञातव्याः । (?)। खद्वा-लघुपयंङ्किका । आचा० ६० । गयाणीयं-गएहि बलदरिसणा गयागीयम् । नि. चू० द्वि० खरडग-पारसाकंबला । नि० चू• प्र० २५५ छ । ७१ अ। खलइंसु-स्खलितवन्त:-निपातितवन्तः । बाचा० ३१२। | गरुलपक्खं नि० चू० प्र० १९१ व । खलिका ।बृ.प्र. १०१ अ। गह-ग्रहः राहुः । प्रभ. ३६ । खवपुसा-चक्कपादिगा। नि० चू०प्र० १३६ आ। गहदंड-दण्डा इव दण्डाः तिर्यगायताः श्रेणयः गृहणाखाडहिला-पाडहिला । नंदी० १४८ । मङ्गलादीनां त्रिचतुरादीनां दण्डाः गृहदण्डाः भिग० १९६। खाणुसमाण-यस्तु कुतोऽपि कदाग्रहान्न पीतार्यदेशनया | गहनं -गुपिलम् । नदी० ४२ । चाल्यते सोऽनमनस्वभावबोपत्वेनाप्रज्ञापनीयः स्थाणु- गारव-गौरवं अशुभाध्यवसायविशेषः । प्रभ० ६२ । समान: । ठाणा० २४३ ।। गारी-क्षत्रियाविकः । सूर्य० १४३ । खिसति-खरण्टयति । बृ० प्र०६८ बा। गिहेलुको-घूणा । नि० चू० द्वि० ८३ आ । खित्तं-इन्द्रकोलादिशून्यं ग्रामादि । बृ• तृ० ३६ अ। गुणरयणं-तपविशेषः । अनुत्त० १ । खित्तचित्तं-रागभयापमानष्टचित्तम् । बृ० तृ. २३० अ । गुणसिलए-राजगृहे चैत्यम् । अनुत्त० १, ७ । गुणसोल: खित्तचित्ता-अपमानेनोन्मत्ता । बृ० द्वि० २१० अ । ग्रामविशेषः । उत्त० १६२ । खुज-कुब्जकरणी । बृ० प्र० ३१४ अ । गूढदंत-अनुत्तरोपपातिके द्वितीयवर्ग चतुर्थममध्ययनम् । खुण्ण-विषण्णम् । बृ० द्वि० २०५ आ । अनुत्त० २ । खुरखुरओ-धर्ममयभाजनं वाद्यम् । बृ० दि० २१६ ।। | गोतमसामी-अनुत्तरोपपातिकेऽतिदेशः । अनु० ३ । खुभियं-कलहः । बृ० द्वि० १६ । गोत्त-अपत्यसन्तानो गोत्रम् । नंदी० ४६ । खुलओ-घुटक: जानुरित्यर्थः । बृ० तृ० १६२ मा। गोपालादीकम्म- । नि० चु० वि० ४४ अ । खेलेल्ड-खेलयेद् । बृ० प्र० २३२ आ। गोपेन्द्रदत्तं-तगरायामाचार्यस्य शिष्यः ।व्य० प्र० ३१७ अ। खोमिय-क्षौमिकम् । सूर्य० २९३ । गोलावली-गोलका वर्तुलाः पाषाणादिमयाः । अनुत्त०५। खोल-किट्टविशेषः । बृ० प्र. २६८ अ । गोलिया-अहिलोडिका हिंसकजीवविशेषः । बृ• तृ. खोला-गोरसमावितानि पोतानि । बृ० प्र० १०. आ। १९१ अ । सोसखोला । बृ० द्वि० १०२ अ । गोसे-उदियमादिच्चे । नि० चू० तृ० ७७ अ । ग्रन्थविच्छेदविशेषः-वस्तु । नंदी० २४१ । गंडो-गण्डमादिकः । बृ० प्र० १७० । ग्रहणं-सूत्रम् । व्य० प्र० २८२ आ। गणान्तरस कमण-षण्मासान्तर्गणाद् गणान्तरसङ्कम ग्राहकः-ग्राहयतीति । व्य० प्र० ३१७ आ । णम् । अष्टमः शबलः । प्रभ० १४४ । गणी-उपाध्यायः । ६० प्र० १७७ आ। घंघसाला-जा अतिरित्तबसही बहुकप्पपडिसेविता यः सा गत्याप्रत्यागतिका-यत्र पुन रेकस्यां गृहपकतो परिपाट्या घंघसाला । नि० चू० तृ०७४ अ । नि० चू०प्र० १०६ भिक्ष्यमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुन द्वितीयस्यो। आ । ( १२३९ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316