Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 241
________________ कुच्छि ] आचायधोमानन्दसागरसूरिसङ्कलितः [खंषबीय कुश्चिका कुच्छि-कुक्षिः-दिहस्तप्रमाणा । नंदो० ६६ । नंदी० १६५ । | कोप्पर । नि० चू० प्र० ३२ । कुट्टयन्तिका-तिलादीनां चूर्ण कारिकाः । ज्ञाता० ११६ । | कोमल-मृदुः । नंदी० ५२ । कुडिया । नि० चू० प्र० ७ अ ।। कोरंटग-वृक्षविशेषः । मग. ८०३ । कुडो । नि० चू० प्र० ६ अ । कोलिय-कोलिक:-तन्तुवायः । नंदी. १६५ । कुणपनखा-कुणपेमांसे सूक्ष्मो नखावयवाः। व्य० प्र० कोस-कोश:-स्थानम् । जीवा० २३२ । ३१६ आ। कौडम्बिकः ।नंदी०५६ । कुतपान:। नंदी० १६२ । कौलिक: . नंदी० १५५ । कुतवं ।नि० चू०प्र० १२६ अ । कौलिकी-कौसिकभार्या । नंदी. १५५ । कुत्थं मरि-कुस्तुम्भरि-बहुबीजकवृक्षविशेषः । प्रज्ञा० ३१ । विखण्णो । नि० चू०प्र० २६४ ब। कुब्ज-यस्कूटमुपरि कुब्जाग्रवद कुब्जम् । नंदी० २२८ । । क्रयाणकम् । नंदी० १०५. कुमार-मोदकप्रियकुमारः । नंदी० १६६ ।। क्रीकारः-उपहासपूर्वकमुत्कृष्टः । ७० प्र० ५६ अ । कुर्वांता ।व्य० प्र०१८ अ । क्षुलक-आचार्य: । व्य० प्र० २९२ ।। कुलजुत्तीए-कुलौचित्त्येन । ध्य० प्र० २७६ आ। कुलस्थि-एकत्रकुले तिष्ठन्वीति कुलस्थाः । ज्ञाता० ११० । कुलधुया ।ज्ञाता०१०७ । खंज-पादविकलः । ६० द्वि० ११६ अ । कुलमाउया । ज्ञाता० १०७। खंजणं-दीपमलः । बृ० द्वि० ९२ अ । कुलवधुया । ज्ञाता० १०७। खंडरक्खा-हिंडिकाः । बृ० द्वि० १८० आ। कुलायो । नंदी० ५७। खंतो-पिता । बृ० त० ३२ । कुलितं-सुरद्वाविसते दुहत्थप्पमाणं कट्ट। नि० चू० प्र० | खंद-स्कन्दः-स्वामिकार्तिकेयः । आचा० ३२८ । स्कन्द:२२ । कात्तिकेयः । अनु० २५। कुवलय-मणिविशेषः। नंदी ५१ । खंदिलं-तगराचार्यस्य शिष्यः। व्य० प्र० ३१७ अ। कुसण-दासी । नि० चू० तृ० ५० था। खंध-स्कन्धः-एकस्य स्तम्भस्थोपर्याश्रयः । आचा० ३६२ । कुहर-जिनमण्डपादिरूपम् । नंदी०४७ । स्कन्ध-थुडम् । ठाणा० १८७ । स्कन्धः-शरीरावयवः । कूट-वचोमाया । उप० मा० गा० ४५६ । कूट-पर्वतो- आचा० ३८ । स्कन्दति-शुष्यन्ति धीयते च पोष्यन्ते स्योपरि । नंदी० २२८ ।। च पुद्गलानां विचटनेन चटनेन च स्कन्धः । उत्त. कूडजाल-कूट जालं प्रतीतं बन्धनविशेषः । उत्त० ४६० ।। ६७३ । स्कन्धः-अर्द्ध पकारः । आचा० ३४४ । स्कन्धःकूडा-कूटा:-पर्वताः । जं० प्र०३५३ । समुच्चयः । ठाणा० ५२७ । कूडवालक-मुनिसुव्रतस्वामिपादुकोत्सातको मुनिः । नंदी० खंधकरणो-कुडभकरणी साध्व्युपकरणम् । वृ० वि० २५३ १६७ । कूविया-कुढिया । नि० चू० प्र० ७७ अ । खंधग्गी-स्कम्धाग्निः-महत्कणं प्रज्वाल्याग्निः । व्य. प्र. कृपारीतचेता-कृपावन्तः । नंदी. १५६ । १०१ आ । कोटु कोष्ठ इव कोष्ठः अविनष्टसूत्रार्थधारणमित्यर्थः । खंधजात-स्कन्धजातम् । आचा० ३४९ । नदी. १७७ । खंधबीय-स्कन्धबीजः-सल्लक्यादिः । ठाणा० १८७ ।। को पडविसेस-क:प्रतिविशेष:-प्रतिनियतो विशेषः। नंदी. स्कन्धबीज-सल्लल्यादि । आचा० ३४६ । ( १२३८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316