Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 239
________________ उत्सुयकरं ) भाचार्यश्रीमानन्दसागरसूरिसङ्कलित: [करणसत्ती एलुक उस्सुयकर-औत्सुक्यकर-पेक्षणलम्पटत्वकरम् । माता० | एरवयदह । जीवा० २९७ । २१६ । । व्य.दि. ३६२ । उस्सुयाएज-उस्सुकायेत-अनुत्सुकः उत्सुको मवेदुस्सुकायेत, एसण । ज्ञाता. २२६ । विषदानम् । भग• २९ । एसणा । अनुत्त० ३। । ज्ञाता०६५। ओ . ऊणोअरिआ-ऊनोदरस्य भावः ऊनोदरता । दश. २७ । ओगाढ-अवगाढः-अवस्थितः । ठाणा० ३४ । ऊस-पृथिवीभेदः । आचा० २६ । ऊस?-उज्झियधम्मिए । नि० चू०प्र० १७०।। ओगाहण-अवगाहणमवगाहः-अधस्तात प्रवेशः । दि. ऊसत्त-उपरि-उत्सक्तः । ज्ञाता०४। चू० प्र० १६ आ। ऊत्तविय-उत्सृतः । ज्ञाता० १७ । उत्तं- ऊर्वीकृतम् । ओगाहणा-अवगाहना-स्वप्रदेशसग्निचिति: ।उत्त० ६८६। अवगाहन्ते-आसते यस्या आश्रियन्ति वा यां जीवा: ज्ञाता० १३६ । ऊसास । ज्ञाता० ७५ । साऽवगाहना शरीरम् । ठाणा. २०६ । ऊपिओदग-उच्छितोदकः। जीवा० ३२।। ओघश्रतंऊसियं-उच्छिन:-अर्गलास्थानादपनीय ऊर्वीकृतो न तिर• ओजस्वी-बलवान् । आचा० २६४ । ओदरिया-जीविताहेउ पन्वइया । नि० चू०प्र० ३४ अ। श्विनः । याज• १२३ । उच्छ्रितं-उद्धं नीतम् । ज्ञाता० नि० चू० तु. ३७ आ। ऋज्वी-सामान्यग्राहिणी । नंदी० १०८ । ओभासति-याचयति । नि० चू०प्र०७८ अ । ओमच्छग-विपर्ययेण । नि० चू० प्र० १५१ आ। ओयण-ओदनः कूरः । व्य० द्वि० १४२ आ । एकलाभिक-प्रधानं शिष्यं आशया गृह्णाति, शेषां स्त्वा. ओलहिज्जति- ।नि० चू० वि० १२५ आ। चार्यस्य समर्थयति स एक लाभेन चरतीति । व्य. ओहरिय-अपहृतः-अपसारितः । उत्त० ५८१ । प्र० २८६ अ। एकलाभिन-यदि भक्तं लभन्ते ततो न वस्त्रादीनि । व्यव० प्र. २८६ आ। कंक-पक्षिविशेषः । अनुत० ४ । एकचेलुगादि-काहादि । नि० चू० प्र० ५। कङ्कतिका । नंदी० १५२ । गंतं । ज्ञाता. १६७।। कच्चायण-कात्यायनं कतस्यापत्य काव्यः । नंदी० ४८ । एगंतमणावाए। ज्ञाता. १९७।। कटक: । नंदो० १६१ । एगचक्खु-काणः । प्रभ. १६२ । कटाह-कच्छपपृष्ठं भाजनविशेषः । अनुत्त० ६ । एगट्टिय-नौः । ज्ञाता० २२७ । कट्ट-खण्डम् । अनुत्त० ५। एगपञ्चवतारो-एकप्रत्यवतारः । (?)। कटकोलंबए-शाखिशाखानामवनतमनं भाजनं वा । एगपासग अनुत्त० ५। एगाइयाओ-एकत्र । आव० (?) । कडग-कबको वंशदलमथः । अनुत्त० ६ । एडए-एडक:-उतरूपः । उत्त० २७५ । कडजोगि-कृतयोगि-गीतार्थः । व्य० प्र०२४ बा। एण्हि-अधुना । पाव० (?) । कडालो-कटालिका-अश्वानां मुखसंयमनोपकरणविशेषः । एतव्वं । (१) । अनुत्त० ६। एति। (१) । कण्डक: ।वंदी. १६३। ( १२३६) । (?) । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316