Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 237
________________ उप्फेस ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [उबरयसत्य उप्फेस-मुकुटः । औप० ५१। | उवंग-उपाण-तदुक्तापञ्चनपरः । ज्ञाता० ११०। उन्बुड्ड-अन्त: प्रवेशितः। अनुत्त. ७। उवओगट्ठा-उपयोगार्थता । ज्ञाता० १११ । उम्भड-उद्धटं-विकरालम मनसः । उद्धट-विकरा. उवक्कम-उपक्रमणम्पकमः, कर्मणामनदयमाप्तानामदयः लम् । ज्ञाता० १३० । प्रापणमित्यर्थः। सूत्र० ७८ । उम्भमे-व्युद्भमेत् स्थानान्तरं यायात् । आचा० २६४। | उवगाइलमाणे . ।ज्ञाता०४१। उम्भावण-उद्भाव:-सत्क्षेपणम् । शाता० १७४ । उद्भावनं | उवगूढा-वेष्टिता । ज्ञाता० २३८ । उत्क्षेपणम् । ज्ञाता० १७१ । उवगहिय-उपगृहितं-आलिङ्गितम् । ज्ञाता. १६८ । उमओ-उमी-शिरोन्तपदान्तौ । ज्ञाता० १५। उवग्यामओ-सम्बन्धः । ६० द्वि० १७८ म । उभओकालं-अहोरत्तं । व्य० वि० १६० म। उवचरे-उपचरेत-कुर्यात् । आचा० २६१ । उभयलक्षणसंकीर्णतादोषः । विशे०६६। उचिय-उपचितः- समृद्धः । ज्ञाता० ९८ । उपचित - उम्मद्दणोलालिया । ज्ञाता. १८२। उपनिहितः । ज्ञाता० ४०। उम्माण-न्मान-अद्धमारप्रमाणम् ज्ञाता०१२। उन्मानं । उवटाण-उपस्थान:-तथाविधमण्डपः । ज्ञाता १ । तुलामानन् । ज्ञाता० ३७ । उपस्थापना । शय्याया द्वितीयो भेदः । ६० प्र०६३ अ. उम्मुय माता० २१३।। उवटाणसाला-उपस्थानशाला-प्रास्थानमण्डपम् । ज्ञाता. उयचिय-परिमितम् । ज्ञाता. १५ । उरगवर-नागवरः । ज्ञाता० २२२ । उवढावणिय-उपस्थापनीयं-आरोपणीयम् । ठाणा० १६८। उरपरिसप्प-उरसी परिसर्पन्तीत्युरःपरिसर्पः-सापादयः ।। । ज्ञाता. ४१। जीवा० ३८॥ उवतेसहई-उपदेशा-गुर्वादिना कथनं तेन रुचियंस्य उराल-उदार:-प्रधान। । ज्ञाता०८। उपदेशरुचिः । ठाणा० ५०३ । उरुघंटिया-उरुघंटा-जङ्घाघण्टा । ज्ञाता. २३६ । उवदंसिज्जति-उपदय॑न्ते-निगमनेन शिष्यबुद्धो निःशवं उर्व सरकञ्चुक-कन्यानो च मस्तकसत्कपक्षेणाऽयं | व्यवस्थाप्यन्ते । नंदी० २१२ । प्रक्षिप्यते अय चोर्ध्वः 'सरकञ्चुक' इति व्यपदिश्यते | उवद्दगो-भयगो । नि० चू० वि० ४५ मा। चोर्ध्वसरकञ्चुकः । विशे० ३५४ । उपप्पयाण-उपप्रदानम् । ज्ञाता०११ । उर्ध्वस रकंचुक-उर्ध्वः सरकंचुकः कम्याचोलकोऽवगातव्यः । उवयंतं-अवपतन्तम् । ज्ञाता० १६६ । अय च मरूमण्डलादिप्रसिद्धश्चरणकरूपेण कन्यापरिधानेन | उवयति-ओवयइ-अवपतति-अवरतति । ज्ञाता. ३६ । सह सोवितो भवति, येन परिधानं न खसति; कन्यानां उवयार-उपचार:-पूजा। ज्ञाता० ४। लोकव्यवहारः । च मस्तकसकपक्षेणाऽयं प्रक्षिप्यते । अयं चोध्वः 'सर. ज्ञाता० १३ । चुक' इति व्यपदिश्यते। विशे० ३५१। उवयालि-अनुत्तरोपपातिके प्रथमवर्ग तृतीयमध्ययनम् । उल्लंछति-विगतलाञ्छनं करोति । ज्ञाता. ८८। अनुत्त० ।। उल्लपडताड्ए-सद्यः स्तानेन आद्रः पटशाटक:-उत्तरीय- | उवयालो-अन्तकृद्दशानां चतुर्थवर्गे तृतीयमध्मयनम् । परिधानः । ज्ञाता. २२२ । अनुत्त० १४ । उल्लाव-उल्लाप:-काकुवर्णनम् । ज्ञाता० ५७ । | उवयोगट्टयाए-उपयोगार्थतया-विविधविषयानुपयोगाना. उल्लिहिय-उल्लिखित:-घृष्टः । ज्ञाता० १३ । श्रित्य । ज्ञाता० १११ । उल्लोइयं-सेटिकादिना कुड्यादिषु धवलनम् । ज्ञाता. ४०। | उवरयसत्थ-उपरतशस्त्रः-शस्त्रादुपयतः शस्त्रोपरतः । आचा. उल्लोगो-प्रवलोक: । आव० २९४ । १७१ । ( १२३४) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316