Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 236
________________ उक्तोल्यं] अल्पपरिचितसंवान्तिकशब्दकोषः, भा० ५, परि० १ [लप्पुया उक्तोल्यं-गुणम् । स्थान. ३३५ । | उद्धंजाणू-उद्ध्वंजानुनी यस्य स उद्ध्वंजानुनो यस्य स उत्क्षेपक-दी त्रीन् वा शिष्यानु गुरुणामुपनयति शेषान | उद्धंजानुः । ज्ञाता० ८ । सर्वानपि आरमना गृह्णाति । व्यव. प्र. २८६ आ । उद्धंसण-दुष्कुलीनं कुलाभिमानपातनम् । ज्ञाता० २०० । उत्तमंग ।ज्ञाता० २४०। उद्धतं-उत्पाटितम् । ज्ञाता० ६६ । उत्तम-उर्ध्व तमसः-अज्ञानाद्यत्तत्तया नेन अज्ञानरहितः। उद्धाए-ऊर्वजाः । ज्ञाता० ८० । ज्ञाता. ७६ । । उद्धायमाण-उद्धावमान: प्रवर्द्धमानः । ज्ञाता० ७०। उत्तमा-धर्मकथायां पञ्चमवर्ग एकादशममध्ययनम् । उद्धय-उद्भूतः वायुता । ज्ञाता० ८० । उद्धृतः उद्भूतः। ज्ञाता० २१२ । ज्ञाता०१५। उत्तरकुरु उजाण-साकेतनगर उद्यानम् । ज्ञाता० २५२ । उद्ध्या-उस्कृष्टी-कर्मणां यः स्वगत्युत्कर्षः तद्वती । शाता. उत्तररुचक ।ज्ञाता. १२७। उत्तरिज-उत्तरीयं-उपरिकायाच्छादनम् । ज्ञाता० २७ । उद्धृयाए-उद्धता-दातिशया । ज्ञाता० ३६ । उत्ताण-उत्तान:-अनिमेषः । ज्ञाता०३। उद्घोसए । ओष. १८७। उत्तासणग-उत्तासनक-भयंकरम् । ज्ञाता० १३७ । उदभ्रामका-दंडपाशादयः। व्य०वि०१८ आ। उत्तहणं-गलके विलगनम् । वृ० प्र० २६६ अ । उधार इजसपञ्चया-उदारा यश: प्रत्यया अवदानं यशो. उत्सूनावस्था । प्रज्ञा०३८ । वदाता:। ध्य.द्वि०३२ आ। उदगणाए-उदक-नगरपरिखाजलं तदेव ज्ञात-उदाहरणं उन्नय-उन्नतः-तुङ्गः। ठाणा. १८२ । गुणवन्तं उच्चम् । उदकज्ञातम् । ज्ञाता० १० । ज्ञाता० २ । उदगरयण । शाता० १७५ । | उपधिः-पात्रनियोगादिः । व्यव० प्र० २६१ अ । उदगवत्थि-जलभृतहतिः जलाधारचर्ममयमानम् । उपरिपुंछनी-उपरिपुञ्छनी-निविडतराच्छादनहेतुश्लक्षणज्ञाता. २४१। तरतृणविशेषस्थानीया सर्वश्वेतं रजतमयं पुञ्छनीनामुउदगसंभारणिज्जे-उदकवासक:-वालकमुस्तादिभिः स- परि कवेल्लुकानामध बाच्छदनम् । जीवा० ३६०। म्भारयति सम्भृतं करोति । ज्ञाता. १७७ । उपशमयति-उदयोद्वतंनादिकरणाऽयोग्यान सतोऽप्यसत्क. उदग्ग-उदग्रं-तीव्रम् । शाता०७६ । ल्पान् करोतीति । विशे० ५६७ । उदरिय-पेढियमादिसु आरुभिउं ओआरेति । नि० चू० उपसङ्घात:-अनिष्टरूपस्तूपसङ्घातः । नंदी० १७१ । तृ. ५६ अ। उत्पणि-विद्याविशेषः । ज्ञाता० २१३ । उदार-उदार:-औदार्यवान् । ज्ञाता. ७६ । उम्पयमाणी-उत्पतन्ती । ज्ञाता० १५६ । उदाहु-ब्रवीति । ज्ञाता० १३६, २१७ । उप्पल-उत्पलं-नीलोत्पलम् । ज्ञाता० ९८ । उदाणदाहिण । ज्ञाता. ९९ । उप्पलकुट्ठ-उत्पल कुष्ठं-गन्धद्रव्यविशेषः । ज्ञाता० १२९ । उदाण ।बृ० द्वि०५७ अ। उप्पला-धर्मकथायां पञ्चमवर्गे तृतीयमध्ययनम् । ज्ञाता. उहायंत-शोभमानः । ज्ञाता० २७। २५२। उद्दायंति-अपद्रान्ति-प्राणविमुच्यते । आचा० २१७ ।। उपि-उपरि । ज्ञाता. ४४ । उहाल-अवदात:-अबदलनं पादादिन्यासेऽधोगमनमित्यर्थः।। उपिच्छ-भीतः । ज्ञाता० १६१ । ज्ञाता० १५ । उत्पीलिय-उत्पीडित:-आक्रान्तः । ज्ञाता. ८५ । एहिट्ठा-अमावस्या । ज्ञाता० ८४ । उप्पीलिया-उत्पीडिता:-गाढीकृताः । ज्ञाता० २२१ । सद्देसिए-ौदेशिकः । ज्ञाता० ५२ । उप्प्या -उत्प्लुतः-भीत: ।ज्ञाता०१६१ । अल्प० १५५ (१२३३) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316