Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
इङ्गना ]
अल्पपरिचित सेद्धान्तिक शब्दकोषः, मा० ५,
जनपदस्य राजा । ज्ञाता० १२४ ।
धर्म
इङ्गना - ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । स्याथ प्रयत्नस्य षण्णां भग इतीङ्गना । नंदी० १५ । इच्छंतए - इच्छया कदाचिदित्यर्थः । ज्ञाता २२४ । इच्छावगाहोना वगा - हाम्यस्तविष्कम्भस्य
चतुर्गुणस्य
मूलम् । तत्त्वा० ३-११ ।
इच्छियं इष्टं ईप्सितं वा । ज्ञाता० १७ । हड्डी - गुण: । ज्ञाता० १३५ ।
इति- इतिशब्द:- उपप्रदर्शनार्थः । ज्ञात ७६ । इतिरुप
दर्शते । ज्ञाता० ८६ ।
इतिकट्टु - इति कृत्वा । ज्ञाना० ६५, ७० । इति शेषः । ज्ञाता १०२ । इतिकृत्वा - इतिहेतोः । ज्ञाता० १०२ । इतिकृत्वा इत्यभिधाय । जाता० १३२ । इतिहास-पुराणम्। निरय० २३ । इत्यिकुलत्था- दुविहे कुलत्ये पढमो भेओ । ज्ञाता० १०८ । इत्थिलक्खण| ज्ञाता० ३८ | इत्थी नामगोयं - स्त्री नाम: - स्त्री परिणामः स्त्रीत्वं यदुदयाद भवति गोत्रं - अभिधानं यस्य तत् स्त्रोनामयोत्रं अथवा यत् स्त्रीप्रायोग्य नामकर्म गोत्रं च तत् स्त्रीनामगोत्रम् ।
ज्ञाता० १२३ ।
इत्थोपसुविवज्जा - स्त्रीपशुविवर्जितः तत्रैव स्थितस्स्त्र्यादि. रहिते शून्यागारादि । उत्त० ६०८ ।
-इत्थीरूव निरवखव जन-स्त्रीरूपनिरीक्षणवर्जनं, तृतीय भावनावस्तु । प्रश्न० १३६ । इत्यवसणं-स्त्रीभ्यसनं महराजा अंतपुरस्त्रीषु नित्यमासक्त स्तिष्ठति तरस्त्रीव्यसनम् । बृ० प्र० १५७ अ । इन्द्रकीलकः। नंदी० १५० ।
इमं - इत: । ज्ञाता० २१३ । इमपि इदमणि - इतिपूर्वकोऽपि शब्दः । आचा० ६५ । -इमेणं कारणं - अनेन वक्ष्मणेन हेतुनाऽन्यथाप्रतिज्ञायान्य
था करणलक्षणेन । ज्ञाता० १२३ ।
इय- आगत । म० ।
इल- इलावडेंसकमवने सिंहासनम् । ज्ञाता० २११ । वानारस्यां गाथापतिः । ज्ञाता० २५१ ।
इलसिरी - इलगायापतिभार्या । शाता० २५१ ।
Jain Education International
[ उनक
इला - धरणीराजधान्यां देवी । ज्ञाता० २५१ | गाथापतेः पुत्रीः । ज्ञाता० २५१ ।
इलादेवी - निरयावल्यां चतुर्थवर्गे सप्तममध्ययनम् । निरय०
परि० १
३१ ।
इलावडेंसए - धरणी राजधान्यां भवन: । ज्ञाता० १५१ । इसि - पश्यातीति ऋषिः - ज्ञानी । भग० ४६० । इसिणिया। ज्ञाता० २७ ।
इसिदास - अनुत्तरोपपातिके तृतीयवर्गे तृतीयमध्ययनम् ।
अनुत्त० २ ।
इहा- स्थाणुरयं पुरुषो वेत्येवं सदर्थालोचनाभिमुखा मतिचेष्टा । ज्ञाता० ११ ।
ईश्वरपुत्र:| नंदी ० १५६ । ईसर - ईश्वर:- युवराजा, मतान्तरेणाणिमाद्यैश्वर्ययुक्तः । ज्ञाता० १६ ।
| ज्ञाता० ३८ ।
ईसत्थंईसाण-धर्मकथायाः दशमवर्गे कल्पः । ज्ञाता० २१३ । ईहा - ईहनं ईहा सद्भूतार्थं पर्यालोचनरूपा चेष्टा । नंदी० १६८ । ईहनं ईहा - सदर्थपर्यालोचनम् । नंदी० १८६ ।
उ
उंडी-उण्डी- यिण्डी । ज्ञाता० ९१ ।
उइट्ट - अपकृष्ट:- आपकवान् । ज्ञाता० १३८ । उउ - ऋतु: हेमन्तादिः । शाता० २३४ । उउबद्ध - ऋतुबद्धः - अवर्षाकालः । ज्ञाता० ११३ । उउवस - ऋतुवशः- कालविशेषबलः । ज्ञाता० २६ । उक्कंचण- उर्ध्वं कन्चनम् । ज्ञाता० ८० उत्कचनं उत्कोचा । ज्ञाता० २३८ । उत्कचम् उपरि कम्बिकाना बन्धनम् । बृ० प्र० ९२ अ ।
उक्थडं - उत्कटं - उत्कृष्टम् । मग० ४७७ । उक्कतत्ती-सज्झायादि संजमजोगकरणमुक्कतत्ती । निo चू० तृ० १ आ ।
उक्कत्तितो- उदकवी वापरकचितानि । व्य० प्र० १४१ अ । उक्करं - उरकरी - उन्मुक्तकयम् । ज्ञाता० ४० | उत्करंउन्मुक्त करस्तु प्रतिवर्ष गवादीनां राजदेयं द्रव्यम् ।
ज्ञाता० ४० ।
( १२३१ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316